У нас вы можете посмотреть бесплатно Maha Kali Sahasranama Stotram | श्री महाकाली अष्टोत्तर | Chandika Kali, Chamunda, Bhadrakali Stotra или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#mahishasuramardini #durgamaa #bhadrakali #chamundadevimantra #devimantra #kalimaa #navratrispecial #sanskritstotra #bhaktisong #raktabeejvadh #powerfulmantra #hindudevotional #divinechants #durgaashtami #devotionalsong #durgabhajan #jagdamba Maha Kali Sahasranama Stotram | श्री महाकाली अष्टोत्तर | Chandika Kali, Chamunda, Bhadrakali Stotra Welcome to a soul-stirring presentation of the divine 108 Names of Goddess Kali, also known as Kali Ashtottara Shatanamavali or Chandi Namavali. This sacred stotra is a powerful Sanskrit hymn that describes the fierce, protective, and compassionate forms of the Divine Mother — Maa Kali, Bhadrakali, Chamunda, Mahakali, Durga, and Parvati. Each name vibrates with spiritual power, evoking the presence of Shakti — the universal feminine energy that destroys negativity, removes obstacles, grants boons, and protects her devotees from all evil forces. Lyrics : ॐ प्रचण्डा चण्डिका चण्डी चर्चिका चण्डवेगिनी । सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा ॥ ३२॥ माहेश्वरी च चामुण्डा वाराही नारसिंहिका । वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा ॥ २६॥ नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी । मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२॥ श्मशानकालिका काली भद्रकाली कपालिनी । गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी ॥ १८॥ कालिका कालरात्रिश्च महाकालनितम्बिनी । कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ १९॥ कामदा कामिनी काम्या कामनीयस्वभाविनी । कस्तूरीरसनीलाङ्गी कुञ्जरेश्वरगामिनी ॥ २०॥ ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी । कामार्ता कामरूपा च कामधेनुः कलावती ॥ २१॥ कान्ता कामस्वरूपा च कामाख्या कुलपालिनी । कुलीना कुलवत्यम्बा दुर्गा दुर्गार्तिनाशिनी ॥ २२॥ कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी । कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ २३॥ करालास्या कराली च कुलकान्ताऽपराजिता । उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ २४॥ नीला घना बलाका च मात्रामुद्रापिताऽसिता । ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ २५॥ मालिनी नरमुण्डाली गलद्रक्तविभूषणा । रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका ॥ २७॥ घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा । महादंष्ट्रा महामाया सुदती युगदन्तुरा ॥ २८॥ सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना । शारदेन्दुप्रसन्नास्या स्फुरत्स्मेराम्बुजेक्षणा ॥ २९॥ अट्टहासप्रसन्नास्या स्मेरवक्त्रा सुभाषिणी । प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि ॥ ३०॥ कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी । सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ ३१॥ प्रेतदेहा कर्णपूरा प्रेतपाणिसुमेखला । प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया ॥ ३३॥ श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता । पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी ॥ ३४॥ पुत्रा पवित्रा परमा पुरापुण्यविभूषणा । पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ ३५॥ नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका । दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६॥ दिगम्बरा घोररावा सृक्कान्ता रक्तवाहिनी । घोररावा शिवा खड्गा विशङ्का मदनातुरा ॥ ३७॥ मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी । अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ ३८॥ गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा । चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ३९॥ कात्यायनी जगन्माता जगती परमेश्वरी । जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ ४०॥ जन्ममयी हैमवती महामाया महामहा । नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ ४१॥ विद्याधरी वसुमती यक्षिणी योगिनी जरा । राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ ४३॥ श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी । चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ ४४॥ अपर्णा निश्चला लोला सर्वविद्या तपस्विनी । गङ्गा काशी शची सीता सती सत्यपरायणा ॥ ४५॥ नीतिस्सुनीतिस्सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा । वाणी बुद्धिर्महालक्ष्मीर्लक्ष्मीर्नीलसरस्वती ॥ ४६॥ स्रोतस्वती सरस्वती मातङ्गी विजया जया । नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी ॥ ४७॥ शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी । स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी ॥ ४८॥ परमाणुस्वरूपा च चिदानन्दस्वरूपिणी । सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥ ४९॥ सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी । रङ्गिणी टङ्किनी चित्रा विचित्रा चित्ररूपिणी ॥ ५०॥ पद्मा पद्मालया पद्ममुखी पद्मविभूषणा । डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ५१॥ भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी । उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी ॥ ५२॥ Maa Kali 108 names, Kali Ashtottara, Chandi stotra, Kali mantra, Durga names, Mahakali stotra, Ashtottara Shatanamavali, Devi stotra Sanskrit, Bhakti mantra, Kali stotra, Powerful Kali mantra, Shakti path, Kali naamavali, Kali chanting, Chamunda stotra, Kalika mantra, Shakti upasana, Hindu goddess names, Durga mantra, Kali devotional, Devi Kavach, Tantra mantra, Devi 108 names, Chandi path, Navratri stotra, Kali puja, Shakti mantra, Indian devotional, Kali Jaap, Kalratri stotra #maakali , #KaliStotra, #devimantra , #bhaktisong , #KaliMaa108Names, #chandipath , #mahakalistotra , #durgamaa , #navratri2025 , #devotional , #spirituality , #tantramantratonetotke , #shakti , #DesiVibesBhakti, #mantrachanting , #kalipuja , #kalratri , #DivineFeminine, #maadurga , #108names , #kalika , #indiandevotional , #sanatandharma , #KaliJaap, #powerfulmantra , #meditationmusic , #hindumantra , #sanskritstotra , #devibhajan , #chamunda