У нас вы можете посмотреть бесплатно Bhagavad Gita | One of Steady Knowledge или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Chapter 2 verses 54 - 72 Description of a person of steady knowledge śrībhagavānuvāca | prajahāti yadā kāmānsarvānpārtha manogatān | ātmanyevātmanā tuṣṭa: sthitaprajñastadocyate || 55|| du:kheṣvanudvignamanā: sukheṣu vigataspṛha: | vītarāgabhayakrodha: sthitadhīrmunirucyate || 56|| ya: sarvatrānabhisnehastattatprāpya śubhāśubham | nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || 57|| yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśa: | indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 58|| viṣayā vinivartante nirāhārasya dehina: | rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || 59|| yatato hyapi kaunteya puruṣasya vipaścita: | indriyāṇi pramāthīni haranti prasabhaṃ mana: || 60|| tāni sarvāṇi saṃyamya yukta āsīta matpara: | vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || 61|| dhyāyato viṣayānpuṃsa: saṅgasteṣūpajāyate | saṅgātsañjāyate kāma: kāmātkrodho'bhijāyate || 62|| krodhādbhavati sammoha: sammohātsmṛtivibhrama: | smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati || 63|| rāgadveṣaviyuktaistu viṣayānindriyaiścaran | ātmavaśyairvidheyātmā prasādamadhigacchati || 64|| prasāde sarvadu:khānāṃ hānirasyopajāyate | prasannacetaso hyāśu buddhi: paryavatiṣṭhate || 65|| nāsti buddhirayuktasya na cāyuktasya bhāvanā | na cābhāvayata: śāntiraśāntasya kuta: sukham || 66|| indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate | tadasya harati prajñāṃ vāyurnāvamivāmbhasi || 67|| tasmādyasya mahābāho nigṛhītāni sarvaśa: | indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 68|| yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ jāgrati bhūtāni sā niśā paśyato mune: || 69|| āpūryamāṇamacalapratiṣṭhaṃ samudramāpa: praviśanti yadvat | tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 70|| vihāya kāmānya: sarvānpumāṃścarati ni:spṛha: | nirmamo nirahaṅkāra: sa śāntimadhigacchati || 71|| eṣā brāhmī sthiti: pārtha naināṃ prāpya vimuhyati | sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati || 72|| / gaieasanskrit / gaieasanskrit