У нас вы можете посмотреть бесплатно Nature of the Soul - Pravrajika Divyanandaprana или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat | taddhāvato'nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti || 4 || 4. It is motionless, one, faster than mind; and the Devas (the senses) could not overtake it which ran before. Sitting, it goes faster than those who run after it. By it, the all-pervading air (Sutratman) supports the activity of all living beings. तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥ tadejati tannaijati taddūre tadvantike | tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ || 5 || 5. It moves, it is motionless. It is distant, it is near. It is within all, it is without all this. यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥ yastu sarvāṇi bhūtānyātmanyevānupaśyati | sarvabhūteṣu cātmānaṃ tato na vijugupsate || 6 || 6. Who sees everything in his Atman and his Atman in everything, by that he feels no revulsion. यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥ yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ | tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ || 7 || 7. When to the knower, all Bhutas become one with his own Atman, what perplexity, what grief, is there when he sees this oneness. स पर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धम् अपापविद्धम् । कविर्मनीषी परिभूः स्ययम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥ sa paryagācchukramakāyamavraṇamasnāviraṃśuddham apāpaviddham | kavirmanīṣī paribhūḥ syayambhūryāthātathyato'rthānvyadadhācchāśvatībhyaḥ samābhyaḥ || 8 || 8. He pervaded all, resplendent, bodiless, scatheless, having no muscles, pure, untouched by sin; far-seeing, omniscient, transcendent, self-sprung, (he) duly allotted to the various eternal creators their respective functions. #Spirituality #Divyanandaprana #soul ———————— “Video is created by Eternal Truth and rights have been given to VivekaVani Channel to use it.” ———————-