У нас вы можете посмотреть бесплатно Yoga series lecture 2 Veshi Voshi and Ubhayachari yogas или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
सूर्यात् स्वान्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः। वेशि वोशि समाख्यौ च तथोभ्यचरः क्रमात्॥३८।१॥ बृ पा हो शा। sūryāt svāntyobhayasthaiśca vinā candraṁ kujādibhiḥ| veśi vośi samākhyau ca tathobhyacaraḥ kramāt||38|1|| bṛ pā ho śā| समदृक् सत्यवाङ् मर्त्यो दीर्घकायऽलसस्तथा। सुखभागल्पवित्तोऽपि वेशि योग समुद्भवः॥३८।२॥ samadṛk satyavāṅ martyo dīrghakāyao'lasastathā| sukhabhāgalpavitto'pi veśi yoga samudbhavaḥ||38|2|| वोशौ च निपुणो दाता यशोविद्याबलान्वितः। ततोभयचरे जातो भूपो वा तत्समः सुखी॥३८।३॥ vośau ca nipuṇo dātā yaśovidyābalānvitaḥ| tatobhayacare jāto bhūpo vā tatsamaḥ sukhī||38|3|| शुभग्रह भवे योगे फलमेव विचिन्तयेत्। पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥३८।४॥ śubhagraha bhave yoge phalameva vicintayet| pāpagrahasamutpanne yoge tu phalamanyathā ||38|4|| Lectures given on different aspects of Vedic Astrology, so that one learns to look at the principles from a different perspective and use the science to help the distressed through suggesting right actions at the right time. My books 1)"Vedic Astrology Demystified" is Available at: https://www.parimalpublication.com, https://www.saptarishisshop.com/ & https://www.amazon.com/ (also in Kindle version) 2) Laghu and Madhya Pārāshari is available at: https://www.saptarishisshop.com/ & https://www.amazon.com/