У нас вы можете посмотреть бесплатно Namo Namo Bharatambe | Vande Guru Paramparaam | Sooryagayathri & Kuldeep M Pai или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Vande Guru Paramparaam - A Spiritual Musical Series. Namō Namō Bhāratāmbē - Prostrations to Mother Bharatha! Verses - Acharya Nochur Sri Venkataraman Produced, Composed, Mixed and Mastered by - Kuldeep M Pai Live Percussions and Melody Arrangement - Ganapathi Rhythm Programming - Manoj R C Sharma Cinematography - Prasad Nittoor Editing - R. Kesavan Special Thanks to Sri Anant S Takwale, Senior Superintendent of Police, Uttarakhand. http://kuldeepmpai.com / kuldeepmpai / kuldeepmpai 'Vande Guru Paramparaam' - spiritual musical series produced by Sri Kuldeep M Pai is a genuine attempt at infusing the abundance of our cultural heritage in the younger generations. What better agency than Music can there be to inspire the young and aged alike? A team of talented kids spearheaded by Sooryagayathri have played their parts in transferring the Transcendental Truth through their dulcet voices. The musical videos in this series have already won acclaim from millions of viewers across the globe. It's now time for us to bow before the lineage of Gurus and relish the beatitude of divine buoyancy. Vande Guru Paramparaam! Vande Guru Paramparaam! Transliterated lyrics in English namō namō bhāratāmbē sārasvata śarīriṇī namō'stu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥ namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ saritaḥ sarvā stanyaṃ tē viśvapāvanī ॥2॥ namō namō bhāratāmbē badarī ṣaṇḍamaṇḍitē । tīrthī kurvanti lōkāṃstē tīrthabhūtā munīśvarāḥ ॥3॥ namō namō bhāratāmbē vindhyatuṅgastanāyitē । samudravasanē dēvī sahyamālā virājitē ॥4॥ namō namō bhāratāmbē muktikēdāra rūpiṇī । jñāna bījākarē pūrṇē ṛṣīndratati sēvitē ॥5॥ namō namō bhāratāmbē sarvavidyā vilāsinī । gauḍamaithila kāmpilya draviḍādi śarīriṇī ॥6॥ namō namō bhāratāmbē sarvatīrtha svarūpiṇī । kāśyāhi kāśasē mātaḥ tvaṃ hi sarva prakāśikā ॥7॥ namō namō bhāratāmbē gurustvaṃ jagatāṃ parā । vēda vēdānta gambhīrē nirvāṇa sukha dāyinī॥8॥ yati lōka padanyāsa pavitrī kṛta pāṃsavē । namōstu jagatāṃ dhātrī mōkṣa mārgaika sētavē ॥9॥ The composition is in Raag 'Jog'!