У нас вы можете посмотреть бесплатно श्रीबगलामुखी सहस्रनामस्तोत्रम् (गुरु श्री शिव दत्त स्मारक गड्डी , जोधपुर ) 9414849604 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
॥ अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् वा श्रीबगलामुखी सहस्रनामस्तोत्रम् ॥ सुरालयप्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १॥ श्रीदेव्युवाच परमेष्ठिन्परन्धाम प्रधान परमेश्वर । नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३॥ गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् । अतिगुप्ततरविद्या सर्वतन्त्रेषु गोपिता ॥ ४॥ विशेषतः कलियुगे महासिद्ध्यौघदायिनी । गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५॥ अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते । रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६॥ स्तम्भिनी राजसैन्यानावादिनी परवादिनाम् । पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७॥ सुन्दरीसहितो देवः केशवः क्लेशनाशनः । उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८॥ निद्राकाले च ते काले मया प्रोक्तः सनातनः । महास्तम्भकरन्देवि स्तोत्रवा शतनामकम् ॥ ९॥ सहस्रनाम परमवद देवस्य कस्यचित् । श्रीभगवानुवाच शृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १०॥ अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः । गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११॥ ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥ अथ ध्यानम् पीताम्बरपरीधानां पीनोन्नतपयोधराम् । जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२॥ शत्रोर्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् । सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३॥ सृष्टिस्थितिविनाशानामादि भूतामहेश्वरीम् । गोप्या सर्वप्रयत्नेन शृणु ताङ्कथयामि ते ॥ १४॥ जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् । तान्नमामि महामायामहदैश्चर्यदायिनीम् ॥ १५॥ प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् । बगलामुखी सर्वेति दुष्टानावाचमेव च ॥ १६॥ मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् । विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७॥ वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः ............................................................................... सम्पूर्ण पाठ हेतु कृपया मेरे फेस बुक पेज का अवलोकन करें | फेसबुक पेज https://fb.watch/acsC6Riwro/ फेस बुक https://fb.watch/acrm6Dsrot/