Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Dwadash Jyotirling | द्वादश ज्योतिर्लिंग | в хорошем качестве

Dwadash Jyotirling | द्वादश ज्योतिर्लिंग | 8 лет назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Dwadash Jyotirling | द्वादश ज्योतिर्लिंग |

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालम् ॐकारममलेश्वरम् ॥१॥ परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् । सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥ वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे । हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥ Shri Dwadas Jyotirling Strotam. Saurashtre Somnatham Cha

Comments