У нас вы можете посмотреть бесплатно AdityaHridaya Stotra | Surya Upasna | आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् | आदित्य हृदय स्तोत्र 🔴 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
आदित्यहृदयस्तोत्र #adityahridaya #tathastuindia #suryamantra #suryupasna sundaybhakti #sundaybhajan #suryadevta #suryanamaskar 🔴 LIVE | आदित्यहृदयस्तोत्र | Aditya Hridaya Stotra | सूर्य उपासना जिसका जप प्रभु श्रीराम ने भी किया AdityaHridaya Stotra | Make Your Sunday Super Sunday Chant आदित्यहृदयस्तोत्र | आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् 🔴 LIVE bhakti chhathpuja tathastuindia dharnapahwa AdityaHrudayam tathastuindia AadityaStotram आदित्यहृदयस्तोत्र | Aditya Hridaya Stotra | सूर्य उपासना जिसका जप प्रभु श्रीराम ने भी किया 🙏🌞ॐ सूर्याय नमः🌞🙏।।आदित्यहृदयस्तोत्र 🙏 ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥ Don't forget to #like #share & #subscribe @TathastuIndia 🙏🌞🙏🏻 #आदित्यहृदयस्तोत्र - एक ऐसा मंत्र जिसे प्रभु श्रीराम को उनके गुरु ने उनके संकट के समय विजय प्राप्ति के लिए और संकट को दूर करने के लिए सूर्य भगवान की साधना के लिए दिया। वाल्मीकि रामायण के अनुसार “आदित्य हृदय स्तोत्र” अगस्त्य ऋषि द्वारा भगवान् श्री राम को युद्ध में रावण पर विजय प्राप्ति हेतु दिया गया था। आदित्य हृदय स्तोत्र का नित्य पाठ जीवन के अनेक कष्टों का एकमात्र निवारण है। इसके नियमित पाठ से मानसिक कष्ट, हृदय रोग, तनाव, शत्रु कष्ट और असफलताओं पर विजय प्राप्त की जा सकती है। इस स्तोत्र में सूर्य देव की निष्ठापूर्वक उपासना करते हुए उनसे विजयी मार्ग पर ले जाने का अनुरोध है। आदित्य हृदय स्तोत्र सभी प्रकार के पापों , कष्टों और शत्रुओं से मुक्ति कराने वाला, सर्व कल्याणकारी, आयु, उर्जा और प्रतिष्ठा बढाने वाला अति मंगलकारी विजय स्तोत्र है। विनियोग ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः पूर्व पिठिता ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥4॥ सर्वमंगल-मागल्यं सर्वपाप-प्रणाशनम् । चिन्ता-शोक-प्रशमनमायुर्वर्धनमुत्तमम् ॥5॥ मूल -स्तोत्र रश्मिमन्तं समुद्यन्तं देवासुर-नमस्कृतम् । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥7॥ एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥ पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥ आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥ हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥11॥ हिरण्यगर्भ: शिशिरस्तपनो भास्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥ व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥ आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥ नक्षत्र-ग्रह-ताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥ नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥ जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥ नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥ ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय विपुषे नम: ॥19॥ तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥ तप्तचामीकराभाय वहमये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥ नाशयत्येष वै भूतं तदेव सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाऽग्निहोत्रं च फलं चैवाऽग्निहोत्रिणाम् ॥23॥ देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु रवि प्रभु: ॥24॥ एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥25॥ पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥ अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्ता तदाऽगस्त्यो जगाम स यथागतम् ॥27॥ एतच्छ्रुत्वा महातेजा: नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥28॥ आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतम् । सर्व यत्नेन महता वधे स्तस्य धृतोऽभवत् ॥30॥ अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥ ।।इति श्रीवाल्मीकीयरामायणेऽगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णम्।। "Aditya Hridaya Stotra" Singer : DHARNAPAHWA Music : DHARNA PAHWA Lyrics : Dharna Arth Produced By : SAMAR MANDLOI / Tathastuindia Music Label : Tathastu India Album Name : ESSENTIAL MANTRA AND AARTI Arranged,Mixed,and Master by Saurabh sharma Voice recorded by Vaibhav phoenix Video Editing : MusicSpa #Varanashi #Stotram #AdityaHridayam #LordRam #Mantra #Shloka #Dussehra #AdityaHrudayam #pongal