У нас вы можете посмотреть бесплатно Buddhist Mantra | Sahasrabhuja Avalokiteśvara Mahā Karuṇā Dhāranī или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
咒語出處:漢地流通最廣的大悲咒主要根據兩個版本,一為伽梵達摩翻譯的82句《T1060千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經》。另一為不空翻譯的《T1064千手千眼觀世音菩薩大悲心陀羅尼》。不空翻譯的大悲咒在音譯的漢字選用上和伽梵達摩譯本比較一致,然斷句則為84句。今時漢地通行的是以伽梵達摩的譯本為基礎,而在斷句上採用不空的84句。另外其中還有些微差異,即第16句伽梵達摩和不空譯的原文都是「薩婆薩哆.那摩婆伽」,民間流行的版本則是「薩婆薩哆.那摩婆薩多.那摩婆伽」,其中多了「那摩婆薩多」五個字。據知這個多五個贅字的版本,明末或更早以前已見流通,但是具體出於何時何處則不可考。 T1060《千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經》(伽梵達摩):觀世音菩薩說是語已,於眾會前,合掌正住,於諸眾生,起大悲心,開顏含笑,即說如是「廣大圓滿無礙大悲心大陀羅尼神妙章句陀羅尼」曰:「南無喝囉怛那哆囉夜㖿 南無阿唎㖿 婆盧羯帝爍鉢囉㖿 菩提薩跢婆㖿 摩訶薩跢婆㖿 摩訶迦盧尼迦㖿 唵 薩皤囉罰曳 數怛那怛寫 南無悉吉利埵伊蒙阿唎㖿 婆盧吉帝室佛囉㘄馱婆 南無那囉謹墀 醯唎摩訶皤哆沙咩薩婆阿他豆輸朋 阿逝孕 薩婆薩哆那摩婆伽 摩罰特豆 怛姪他 唵阿婆盧醯 盧迦帝 迦羅帝 夷醯唎 摩訶菩提薩埵 薩婆薩婆 摩羅摩羅 摩醯摩醯唎馱孕 俱盧俱盧羯懞 度盧度盧罰闍耶帝 摩訶罰闍耶帝 陀羅陀羅 地利尼 室佛囉耶 遮羅遮羅 摩摩罰摩囉 穆帝囇 伊醯移醯 室那室那 阿囉嘇佛囉舍利 罰沙罰嘇 佛羅舍耶 呼嚧呼嚧摩囉 呼嚧呼嚧醯利 娑囉娑囉 悉利悉利 蘇嚧蘇嚧 菩提夜菩提夜 菩馱夜菩馱夜 彌帝利夜 那囉謹墀 地唎瑟尼那 波夜摩那 娑婆訶 悉陀夜 娑婆訶 摩訶悉陀夜 娑婆訶 悉陀喻藝 室皤囉耶 娑婆訶 那囉謹墀 娑婆訶 摩囉那囉 娑婆訶 悉囉僧阿穆佉耶 娑婆訶 娑婆摩訶阿悉陀夜 娑婆訶 者吉囉阿悉陀夜 娑婆訶 波陀摩羯悉哆夜 娑婆訶 那囉謹墀皤伽囉㖿 娑婆訶 摩婆利勝羯囉夜 娑婆訶 南無喝囉怛那哆囉夜耶 南無阿唎㖿 婆嚧吉帝 爍皤囉夜 娑婆訶 唵悉殿都曼哆囉鉢馱耶 娑婆訶」 一、皈敬文 namo ratna-trayāya nama āryāvalokite-śvarāya bodhi-sattvāya mahā-sattvāya mahā-kāruṇikāya oṃ sarva rabhaye su-dhanadasya namas kṛtvā imaṃ āryā-valokite-śvara raṃ-dhava namo narakindi hrīḥ mahā-vata same sarva athatu śubhaṃ ajeyaṃ sarva sat nama vasat nama vāka mavita-do 二、即說咒曰 tadyathā 三、中心內容 oṃ avaloki lokate krānte e hrīḥ mahā-bodhi-sattva sarva sarva mala mala mahima hṛdayaṃ kuru kuru karmaṃ dhuru dhuru vijayate mahā-vijayate dhara dhara dhiriṇī-śvarāya cara cara mama vimala muktele ehi ehi śīna śīna ārṣaṃ pra-śali viṣa viṣaṃ pra-śaya huluhulu māra huluhulu hrīḥ sara sara siri siri suru suru bodhya bodhya bodhaya bodhaya 四、祈願祝禱 maitryā narakindi dhṛṣṇinā vāya mana svāhā siddhāya svāhā mahā-siddhāya svāhā siddha yoge-śvarāya svāhā narakindi svāhā maraṇa-ra svāhā śira siṃha mukhāya svāhā sava mahā-asiddhāya svāhā cakra hastāya svāhā padma hastāya svāhā narakindi vāgarāya svāhā mavari śaṅkarāya svāhā 五、結尾文 namo ratna-trayāya nama āryā-valokite-śvarāya svāhā oṃ sidhyantu mantra padāya svāhā (IAST梵文轉寫出處:嘉豐出版社-林光明先生編著「大悲咒注釋」2012修訂版)