У нас вы можете посмотреть бесплатно Sri Nama Ramayana – The Glories of Lord Rama | ISKCON Bangalore или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ISKCON Bangalore is delighted to release the Sri Nama Ramayanam music video on the much-anticipated occasion of the Sri Ram Mandir consecration and Prana Pratishtha ceremony of Sri Ram Lalla in Ayodhya. We sincerely thank Prime Minister Sri @NarendraModi Ji for his significant role in making the Sri Rama Janmabhoomi temple inauguration a reality. Sri Nama Ramayana is a succinct summary of the 24,000-verse-long Valmiki Ramayana by Sri Lakshmanacharya in the form of a song that can be recited and sung to the accompaniment of musical instruments. The names of Lord Ramachandra are chronologically placed based on the pastimes of Sri Rama. Listen to Sri Nama Ramayana on Spotify: https://open.spotify.com/album/7BRlI4... Music Inspiration: Nama Ramayanam by Bharata Ratna MS Subbulakshmi Singer: K V Krishna Prasad Vocal Support: Smt. Vidushi Nalini Kamat Smt. Gayathri Shenoy Smt. Dakshi Devi Dasi Sitar: Vidushi Shruti Kamat Flute: Vidwan Mahesh Swamy Tabala: Vidwan Gurumurthy Vaidya Recording, Mixing and Mastering: Pranava Iyengar, Pranava Studios Video Editing and Motion Graphics: Aravind Kulal Project Direction: Gayathri Shenoy & Aditya Lokesharaj Sri Nama Ramayana contains descriptions of Lord Rama’s divine attributes, virtues, and pastimes. It serves as a devotional and meditative practice to focus our attention on His divine qualities. This production consists of the following Kandas. 00:00 Introduction 01:14 Bala Kanda 04:19 Ayodhya Kanda 06:51 Aranya Kanda 09:31 Kishkindha Kanda 11:35 Sundara Kanda 13:51 Yuddha Kanda Śrī Nāma Rāmāyaṇa Lyrics Bala Kanda śuddha-brahma-parātpara rāma kālātmaka-parameśvara rāma śeṣa-talpa-sukha-nidrita rāma brahmādy amara-prārthita rāma (1) caṇḍa-kiraṇa-kula-maṇḍana rāma śrīmad-daśaratha-nandana rāma kauśalyā-sukha-vardhana rāma viśvāmitra-priya-dhana rāma (2) ghora-tāṭakā-ghātaka rāma mārīcādi-nipātaka rāma kauśika-makha-saṁrakṣaka rāma śrīmad-ahalyodvāraka rāma (3) gautama-muni-sampūjita rāma sura-munivara-gaṇa-saṁstuta rāma nāvika-dhāvita-mṛdu-pada rāma mithilāpura-jana-mohaka rāma (4) videha-mānasa-rañjaka rāma tryambaka-kārmuka-bhañjaka rāma sītārpita-varamālika rāma kṛta-vaivāhika-kautuka rāma (5) bhārgava-darpa-vināśaka rāma śrīmad-ayodhyā-pālaka rāma (6) Ayodhya Kanda agaṇita-guṇa-gaṇa-bhūṣita rāma avanī-tanayā-kāmita rāma rākācandra-samānana rāma pitṛ-vākyāśrita-kānana rāma (1) priya-guha-vinivedita-pada rāma titkṣālita-nija-mṛdu-pada rāma bharadvāja-mukhānandaka rāma citrakūṭādri-niketana rāma (2) daśaratha-santata-cintita rāma kaikeyī-tanayārpita rāma viracita-nija-pitṛ-karmaka rāma bharatārpita-nija-pāduka rāma (3) Aranya Kanda daṇdaka-vana-jana-pāvana rāma duṣṭa-virādha-vināśana rāma śarabhaṅga-sutīkṣṇārcita rāma agastyānugraha-vardhita rāma (1) gṛdhrādhipa-saṁsevita rāma pañcavaṭī-taṭa-susthita rāma śūrpaṇakhārttividhāyaka rāma khara-dūṣaṇa-mukha-sūdaka rāma (2) sītā-priya-hariṇānuga rāma mārīcārti-kṛtāśuga rāma vinaṣṭa-sītān-veṣaka rāma gṛdhrādhipa-gati-dāyaka rāma (3) śabarī-datta-phalāśana rāma kabandha-bāhu-cchedana rāma (4) Kishkindha Kanda hanumat-sevita-nija-pada rāma nata-sugrīvābhīṣṭa-da rāma garvita-vāli-saṁhāraka rāma vānara-dūta-preṣaka rāma hitakara-lakṣmaṇa-saṁyuta rāma (1) Sundara Kanda kapivara-santata-saṁsmṛta rāma tad-gati-vighna-dhvaṁsaka rāma sītā-prāṇādhāraka rāma duṣṭa-daśānana-dūṣita rāma (1) śiṣṭa-hanumad-bhūṣita rāma sītā-vedita-kākāvana rāma kṛta-cūḍāmaṇi-darśana rāma kapivara-vacanāśvāsita rāma (2) Yuddha Kanda rāvaṇa-nidhana-prasthita rāma vānara-sainya-samāvṛta rāma śoṣita-śaradhīprārthita rāma vibhīṣaṇābhaya-dāyaka rāma (1) parvata-setu-nibandhaka rāma kumbhakarṇa-śirac-chedaka rāma rākṣasa-saṅgha-vimardaka rāma ahi-mahirāvaṇa-cāraṇa rāma (2) saḿhṛta-daśamukha-rāvaṇa rāma vidhi-bhava-mukhasura-saṁstuta rāma khaḥ-sthita-daśaratha-vīkṣita rāma sītā darśana modita rāma (3) abhiṣikta-vibhīṣaṇa-nata rāma puṣpaka-yānārohaṇa rāma bharadvājādi-niṣevaṇa rāma bharata-prāṇa-priya-kara rāma (4) sāketapurī-bhūṣaṇa rāma sakala-svīya-samānata rāma ratna-lasat-pīṭhā-sthita rāma paṭṭābhiṣekālaṅkṛta rāma (5) pārthiva-kula-sammānita rāma vibhīṣaṇārpita-raṅgaka rāma kīśa-kulānugraha-kara rāma sakala-jīva-saṁrakṣaka rāma samasta-lokoddhāraka rāma (6) Ms Subbulakshmi Nama Ramayanam | Carnatic Music | Carnatic Classical Songs | Carnatic Classical | Tamil Carnatic Music | Carnatic Vocal | Carnatic | Tamil Songs | Carnatic Songs | Carnatic Devotional Songs Tamil | Carnatic Instrumental | Carnatic Music Vocal | Tamil Carnatic Fusion Songs | Best Carnatic | Carnatic Ragas | Nama Ramayanam | Nama Ramayanam Ms Subbulakshmi | Nama Ramayanam | Ram Ms Subbulakshmi #ramayan #namaramayanam #rammandir #rammandirayodhya #ramram #ram #sitaram #jaishriram #melody