У нас вы можете посмотреть бесплатно Sri Rama Bhujanga Stotram Lyrics by Aadi Shankaracharya или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Sri Rama Bhujanga Stotram Lyrics in Hindi, Malayalam, Tamil, Sanskrit, Kannada, Telugu, Bengali, Oriya, Punjabi, Gujarati and other languages with video, please go to the link https://trinethradhari.blogspot.com/2... Sri Rama Bhujanga Prayata Stotram ॥ śrī rāma bhujaṅgaprayāta stōtram ॥ viśuddhaṁ paraṁ saccidānandarūpaṁ guṇādhāramādhārahīnaṁ varēṇyam | mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ sukhāntaṁ svayaṁ dhāma rāmaṁ pravadyē || 1 || śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ sukhākāramākāraśūnyaṁ sumānyam | mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 || yadāvarṇayatkarṇamūlē:’ntakālē śivō rāma rāmēti rāmēti kāśyām | tadēkaṁ paraṁ tārakabrahmarūpaṁ bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 || mahāratnapīṭhē śubhē kalpamūlē sukhāsīnamādityakōṭiprakāśam | sadā jānakīlakṣmaṇōpētamēkaṁ sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 || kvaṇadratnamañjīrapādāravindaṁ lasanmēkhalācārupītāmbarāḍhyam | mahāratnahārōllasatkaustubhāṅgaṁ nadaccañcarīmañjarīlōlamālam || 5 || lasaccandrikāsmēraśōṇādharābhaṁ samudyatpataṅgēndukōṭiprakāśam | namadbrahmarudrādikōṭīraratna sphuratkāntinīrājanārādhitāṅghrim || 6 || puraḥ prāñjalīnāñjanēyādibhaktān svacinmudrayā bhadrayā bōdhayantam | bhajē:’haṁ bhajē:’haṁ sadā rāmacandraṁ tvadanyaṁ na manyē na manyē na manyē || 7 || yadā matsamīpaṁ kr̥tāntaḥ samētya pracaṇḍaprakōpairbhaṭairbhīṣayēnmām | tadāviṣkarōṣi tvadīyaṁ svarūpaṁ sadāpatpraṇāśaṁ sakōdaṇḍabāṇam || 8 || nijē mānasē mandirē sannidhēhi prasīda prasīda prabhō rāmacandra | sasaumitriṇā kaikayīnandanēna svaśaktyānubhaktyā ca saṁsēvyamāna || 9 || svabhaktāgragaṇyaiḥ kapīśairmahīśaiḥ anīkairanēkaiśca rāma prasīda | namastē namō:’stvīśa rāma prasīda praśādhi praśādhi prakāśaṁ prabhō mām || 10 || tvamēvāsi daivaṁ paraṁ mē yadēkaṁ sucaitanyamētattvadanyaṁ na manyē | yatō:’bhūdamēyaṁ viyadvāyutējō jalōrvyādikāryaṁ caraṁ cācaraṁ ca || 11 || namaḥ saccidānandarūpāya tasmai namō dēvadēvāya rāmāya tubhyam | namō jānakījīvitēśāya tubhyaṁ namaḥ puṇḍarīkāyatākṣāya tubhyam || 12 || namō bhaktiyuktānuraktāya tubhyaṁ namaḥ puṇyapuñjaikalabhyāya tubhyam | namō vēdavēdyāya cādyāya puṁsē namaḥ sundarāyēndirāvallabhāya || 13 || namō viśvakartrē namō viśvahartrē namō viśvabhōktrē namō viśvamātrē | namō viśvanētrē namō viśvajētrē namō viśvapitrē namō viśvamātrē || 14 || namastē namastē samastaprapañca- prabhōgaprayōgapramāṇapravīṇa | madīyaṁ manastvatpadadvandvasēvāṁ vidhātuṁ pravr̥ttaṁ sucaitanyasiddhyai || 15 || śilāpi tvadaṅghrikṣamāsaṅgirēṇu prasādāddhi caitanyamādhatta rāma | narastvatpadadvandvasēvāvidhānāt sucaitanyamētīti kiṁ citramatra || 16 || pavitraṁ caritraṁ vicitraṁ tvadīyaṁ narā yē smarantyanvahaṁ rāmacandra | bhavantaṁ bhavāntaṁ bharantaṁ bhajantō labhantē kr̥tāntaṁ na paśyantyatō:’ntē || 17 || sa puṇyaḥ sa gaṇyaḥ śaraṇyō mamāyaṁ narō vēda yō dēvacūḍāmaṇiṁ tvām | sadākāramēkaṁ cidānandarūpaṁ manōvāgagamyaṁ paraṁ dhāma rāma || 18 || pracaṇḍapratāpaprabhāvābhibhūta- prabhūtārivīra prabhō rāmacandra | balaṁ tē kathaṁ varṇyatē:’tīva bālyē yatō:’khaṇḍi caṇḍīśakōdaṇḍadaṇḍaḥ || 19 || daśagrīvamugraṁ saputraṁ samitraṁ sariddurgamadhyastharakṣōgaṇēśam | bhavantaṁ vinā rāma vīrō narō vā surō vā:’marō vā jayētkastrilōkyām || 20 || sadā rāma rāmēti nāmāmr̥taṁ tē sadārāmamānandaniṣyandakandam | pibantaṁ namantaṁ sudantaṁ hasantaṁ hanūmantamantarbhajē taṁ nitāntam || 21 || sadā rāma rāmēti rāmāmr̥taṁ tē sadārāmamānandaniṣyandakandam | pibannanvahaṁ nanvahaṁ naiva mr̥tyōḥ bibhēmi prasādādasādāttavaiva || 22 || asītāsamētairakōdaṇḍabhūṣai- rasaumitrivandyairacaṇḍapratāpaiḥ | alaṅkēśakālairasugrīvamitrai- rarāmābhidhēyairalaṁ daivatairnaḥ || 23 || avīrāsanasthairacinmudrikāḍhyai- rabhaktāñjanēyāditattvaprakāśaiḥ | amandāramūlairamandāramālai- rarāmābhidhēyairalaṁ daivatairnaḥ || 24 || asindhuprakōpairavandhyapratāpai- rabandhuprayāṇairamandasmitāḍhyaiḥ | adaṇḍapravāsairakhaṇḍaprabōdhai- rarāmābhidhēyairalaṁ daivatairnaḥ || 25 || harē rāma sītāpatē rāvaṇārē kharārē murārē:’surārē parēti | lapantaṁ nayantaṁ sadākālamēvaṁ samālōkayālōkayāśēṣabandhō || 26 || namastē sumitrāsuputrābhivandya namastē sadā kaikayīnandanēḍya | namastē sadā vānarādhīśavandya namastē namastē sadā rāmacandra || 27 || prasīda prasīda pracaṇḍapratāpa prasīda prasīda pracaṇḍārikāla | prasīda prasīda prasannānukampin prasīda prasīda prabhō rāmacandra || 28 || bhujaṅgaprayātaṁ paraṁ vēdasāraṁ mudā rāmacandrasya bhaktyā ca nityam | paṭhansantataṁ cintayansvāntaraṅgē sa ēva svayaṁ rāmacandraḥ sa dhanyaḥ || 29 || iti śrī rāma bhujaṅgaprayāta stōtram | #iamvoiceofhindu The music is not owned by me. I have used this under fare usage and the copyright belongs to the respective owners. I make these videos so that to learn the beautiful hymns of Hindus and Hindu Culture by reading in parallel for all.