У нас вы можете посмотреть бесплатно भवानी भुजंग स्तोत्रम् l Bhavani Bhujanga Stotram I Adi Shankaracharya l Madhvi Madhukar или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
भवानीभुजङ्गप्रयातस्तोत्रम् - आदि शंकराचार्य विरचित श्री गणेशाय नमः । षडाधारपङ्केरुहान्तर्विराज- त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् । सुधामण्डलं द्रावयन्तीं पिबन्तीं सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १॥ (चिदानन्दरूपाम्) ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् । महापद्मकिञ्जल्कमध्ये विराजत् त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥ (त्रिकोणे निषण्णां) क्वणत्किङ्किणीनूपुरोद्भासिरत्न- प्रभालीढलाक्षार्द्रपादारविन्दम् । (पादाब्जयुग्मम्) अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥ सुषोणाम्बराबद्धनीवीविराज- न्महारत्नकाञ्चीकलापं नितम्बम् । स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वली रम्यते रोमराजिं भजेऽहम् ॥ ४॥ (वलीरम्ब) लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो- पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि । भजे पूर्णदुग्धाभिरामं तवेदं (दुग्धपूर्णाभिरामं) महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥ शिरीषप्रसूनोल्लसद्बाहुदण्डै- र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च । चलत्कङ्कणोदारकेयूरभूषो- ज्ज्वलद्भिर्स्फुरन्तीं भजे श्रीभवानीम् ॥ ६॥ (ज्ज्वलद्भिर्लसन्तीं) शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा- धरस्मेरवक्त्रारविन्दश्रियं ते । (वक्त्रारविन्दां सुशान्तम्)) सुरत्नावलीहारताटङ्कशोभां भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७॥ (महासुप्रसन्नां भजे श्रीभवानीम्) सुनासापुटं पद्मपत्रायताक्षं यजन्तः श्रियं दानदक्षं कटाक्षम् । ललाटोल्लसद्गन्धकस्तूरिभूषो- ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥ (सुनासापुटं सुन्दरभ्रूललाटं तवैष्ठश्रियं दानदक्षं कटाक्षम् । ललाटे लसद्गन्धकस्तूरिभूषं स्फुरच्छ्रीमुखाम्भोजमीड्Eऽहमम्ब ॥ ८॥) चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां (चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दां) घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् । स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा- विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥ स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे (स्फुरत्वम्ब डिम्भस्य) सदा वाङ्मयं सर्वतेजोमयं च । इति श्रीभवानिस्वरूपं तदेवं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥ गणेशाणिमाद्याखिलैः शक्तिवृन्दैः (गणेशाभिमुख्या) स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् । (गणेशाणिमाद्याखिलैः शक्तिवृन्दैर्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्) परां राजराजेश्वरीं त्वा भवानीं (राजराजेश्वरि त्रैपुरि त्वां) शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११॥ (भावयामि) त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप- (त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप) स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा । (स्त्वमाकाशभूवायस्त्वं महत्त्वम्) त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं (प्रपञ्चोऽस्ति सर्वं) सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥ (त्वमानन्द ... भजेऽहम्) गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव । त्वमेवासि विद्या त्वमेवासि बुद्धि- (बन्धु-) र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥ (... १४) श्रुतीनामगम्यं सुवेदागमाद्यैर्- (सुवेदागमाज्ञ्या) महिम्नो न जानाति पारं तवेदम् । (जानन्ति) स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥ (क्षमस्वेदमत्र ... १३)) शरण्ये वरेण्ये सुकारुण्यपूर्णे (सुकारुण्यमूर्ते) हिरण्योदराद्यैरगम्येऽतिपुण्ये । (हिरण्योदराद्यैरगण्ये सुपुण्ये) भवारण्यभीतं च मां पाहि भद्रे (भवारण्यभीतेश्च) नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥ इमामन्वहं श्रीभवानीभुजङ्ग- (इतीमां महच्छ्री) स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै । (स्तुतिं यः पठेद्भक्तियुक्तश्च) स्वकीयं पदं शाश्वतं चैव सारं (वेदसारं) श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥ (भवानी भवानी भवानी त्रिवार- मुदारम् मुदा सर्वदा ये जपन्ति ।) न शोकम् न मोहम् न पापं न भीतिः कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७॥) इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥ Song Credits Song : Bhavani Bhujangam Lyrics: Adi Shankaracharya Singer : Madhvi Madhukar Music Label : SubhNir Productions Music Director : Nikhil Bisht and Rajkumar