У нас вы можете посмотреть бесплатно कामख्या कवच जप | 108 बार जप | 1 घंटे का Powerful Mantra Chanting | Om Beats Studio или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
🕉️ श्री गणेशाय नमः 🙏 🌺 ॐ कामाख्या देवी नमः 🌺 यह वीडियो “कामख्या कवच” का *1 घंटे का 108 बार जप* है। इसे सुनने से — ध्यान, साधना, रक्षा और मानसिक ऊर्जा का अनुभव बढ़ता है। यह जप विशेष रूप से *साधना, तांत्रिक अनुष्ठान, नवमी, अमावस्या, चतुर्दशी और ध्यान* के लिए अत्यंत शक्तिशाली माना जाता है। Full Lyrics: कामख्या कवच श्लोक श्रीगणेशाय नमः । अमायां वा चतुर्दश्यामष्टम्यां वा दिन-क्षये । नवम्यां रजनी-योगे, योजयेद् भैरवी-मनुम् ॥ क्षेत्रेऽस्मिन् प्रयतो भूत्वा, निर्भयः साहसं वहन् । तस्य साक्षाद् भगवती, प्रत्यक्षं जायते ध्रुवम् ॥ आत्म-संरक्षणार्थाय, मन्त्र-संसिद्धयेऽपि च । यः पठेत् कवचं देव्यास्ततो भीतिर्न जायते ॥ कवचं कीदृशं देव्या, महा-भय-निवर्तकम् । कामाख्यायास्तु तद् ब्रूहि, साम्प्रतं मे महेश्वर ॥ श्रृणुष्व परमं गुह्यं, महा-भय-निवर्तकम् । कामाख्यायाः सुर-श्रेष्ठ, कवचं सर्व-मंगलम् ॥ यस्य स्मरण-मात्रेण, योगिनी-डाकिनी-गणाः । राक्षस्यो विघ्न-कारिण्यो, याश्चात्म – विघ्नकारिकाः ॥ क्षुत्-पिपासा तथा निद्रा, तथाऽन्ये ये विघ्नदाः । दूरादपि पलायन्ते, कवचस्य प्रसादतः ॥ निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः । समासक्तमनासक्तमनाश्चापि, जपहोमादिकर्मसु ॥ भवेच्च मन्त्र-तन्त्राणां, निर्विघ्नेन सु-सिद्धये ॥ ॐ प्राच्यां रक्षतु मे तारा, कामरुप-निवासिनी । आग्नेय्यांषोडशी पातु, याम्यां धूमावती स्वयम् ॥ नैऋत्यां भैरवी पातु, वारुण्यां भुवनेश्वरी । वायव्यां सततं पातु, छिन्न-मस्ता महेश्वरी ॥ कौबेर्यां पातु मे नित्यं, श्रीविद्या बगला-मुखी । ऐशान्यां पातु मे नित्यं, महा-त्रिपुर-सुन्दरी ॥ ऊर्ध्वं रक्षतु मे विद्या, मातंगी पीठ-वासिनी । सर्वतःपातुमे नित्यं, कामाख्या-कालिका स्वयम् ॥ ब्रह्म-रुपा महाविद्या, सर्वविद्यामयी-स्वयम्। शीर्षे रक्षतु मे दुर्गा, भालं श्री भव-मोहिनी॥ त्रिपुरा भ्रू-युगे पातु, शर्वाणी पातु नासिकाम्। चक्षुषी चण्डिका पातु, श्रोत्रे नील-सरस्वती॥ मुखं सौम्य-मुखी पातु, ग्रीवां रक्षतु पार्वती । जिह्वां रक्षतु मे देवी, जिह्वा ललन-भीषणा ॥ वाग्-देवी वदनं पातु, वक्षः पातु महेश्वरी । बाहू महा-भुजा पातु, करांगुलीः सुरेश्वरी ॥ पृष्ठतः पातु भीमास्या, कट्यां देवी दिगम्बरी । उदरं पातु मे नित्यं, महाविद्या महोदरी ॥ उग्रतारा महादेवी, जंघोरु परि-रक्षतु । गुदं मुष्कं च मेढ्रं च, नाभिं चसुर-सुन्दरी ॥ पदांगुलीः सदा पातु, भवानी त्रिदशेश्वरी । रक्त-मांसास्थि-मज्जादीन्, पातु देवी शवासना ॥ महा-भयेषु घोरेषु, महा-भय-निवारिणी । पातु देवी महा-माया, कामाख्या पीठ-वासिनी ॥ भस्माचल-गता दिव्य-सिंहासन-कृताश्रया । पातु श्रीकालिका देवी, सर्वोत्पातेषु सर्वदा ॥ रक्षा-हीनं तु यत् स्थानं, कवचेनापि वर्जितम् । तत् सर्वं सर्वदा पातु, सर्व-रक्षण-कारिणी ॥ इदं तु परमं गुह्यं, कवचं मुनि-सत्तम । कामाख्यायामयोक्तं ते सर्व-रक्षा-करं परम् ॥ अनेन कृत्वा रक्षां तु, निर्भयः साधको भवेत् । न तं स्पृशेद् भयं घोरं, मन्त्र-सिद्धि-विरोधकम् ॥ जायते च मनः-सिद्धिर्निर्विघ्नेन महा-मते । इदं यो धारयेत् कण्ठे, बाही वा कवचं महत् ॥ अव्याहताज्ञः स भवेत्, सर्व-विद्या-विशारदः । सर्वत्र लभते सौख्यं, मंगलं तु दिने-दिने ॥ यः पठेत् प्रयतो भूत्वा, कवचं चेदमद्भुतम् । स देव्याः दवीं याति, सत्यं सत्यं न संशयः ॥ ॥ इति कामाख्या कवच संपूर्ण ॥ 📿 कैसे सुनें / How to Use: ✔ इयरफोन के साथ सुनें ✔ शांत बैठकर, ध्यान या जाप मुद्रा में ✔ रोज़ प्रातः या रात्रि में ✔ यदि संभव हो — दीपक या अगरबत्ती के साथ 🌟 लाभ (Benefits): 🔥 नकारात्मक ऊर्जा से रक्षा 🔥 मानसिक शक्ति और आत्मविश्वास 🔥 साधना-सिद्धि में सहायता 🔥 बाधा-निवारण एवं भय-मुक्ति 📌 इस वीडियो को LIKE, SHARE और SUBSCRIBE करना न भूलें। 📌 कमेंट में लिखें: “जय माँ कामाख्या” ❤️ 🔔 चैनल: Om Beats Studio 🙏 माँ कामाख्या की कृपा आप पर सदैव बनी रहे 🙏 Kamakhya Kavach, Kamakhya Kavach Jaap, Kamakhya mantra 108 times, कामख्या कवच, कामाख्या मंत्र जप, Kamakhya Devi mantra, Kamakhya 1 hour chant, protection mantra Hindu, Om Beats Studio, Tantra mantra, Maa Kamakhya sadhana, शक्तिशाली रक्षा मंत्र, Bhairavi mantra, 108 mantra meditation, Hindu devotional mantra, kavach chant, Maa Kamakhya Kamakhya Kavach, Kamakhya Kavach Jaap, Kamakhya mantra 108 times, Kamakhya mantra loop, Maa Kamakhya mantra, Kamakhya Devi mantra, Kamakhya kavach chanting, Kamakhya protection mantra, Kamakhya tantra mantra, Om Beats Studio mantra, Kamakhya Kavach full, कामाख्या कवच, कामाख्या मंत्र, कामाख्या मंत्र जप, Maa Kamakhya meditation, Maa Kamakhya jaap, powerful protection mantra, Hindu protection mantra, tantra mantra meditation, Kamakhya Shaktipeeth mantra, Kamakhya Devi 108 chant, Kamakhya Devi 1 hour mantra, Kamakhya mantra meditation, mantra for protection, mantra for energy, maa kamakhya sadhana mantra, bhairavi mantra, divine mantra chanting, spiritual mantra meditation, hindu tantra mantra, mantra for peace, mantra chanting loop, mantra for rituals