У нас вы можете посмотреть бесплатно फक्त 11 मिनिटात अनुभव देणारे श्री दत्त स्तोत्रं | या कलियुगातील एक चमत्कारिक स्तोत्रं или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
फक्त 11 मिनिटात अनुभव देणारे श्री दत्त स्तोत्रं | या कलियुगातील एक चमत्कारिक स्तोत्रं ।। श्रीदत्त स्तवन ।। श्री गणेशाय नमः श्री सरस्वत्यै नमः श्री गुरूभ्यो नमः ॐ नमः श्रीगुरुं वंदे वंदे देवं जगद्गुरूम् । निष्किलं निर्गुणम् वंदे दत्तात्रेय नमोस्तुते ।।१।। सुरेषं वंदितं देव त्रिषुलोकेषु वंदितम् । हरिहरात्मकं वंदे दत्तात्रेय नमोस्तुते ॥२॥ ब्रह्म लोकेश देवेशं शंखचक्रगदाधरम् । पाणिपात्रधरम् देव दत्तात्रेय नमोस्तुते ॥३॥ निर्मलं नीलवर्णं च । सुंदरं शाम शोभितम् । सुलोचनम् विशालाक्षं दत्तात्रेय नमोस्तुते ॥४॥ त्रिशूल डमरू माला जटामुकुटमंडितम् । कुंडलामंडितम् कर्णे दत्तात्रेय नमोस्तुते ।।५।। विभूतिभूषितं देहे हायकेयूर मंडितम् । अनेक प्रणवाकारं दत्तात्रेय नमोस्तुते ।।६।। प्रसन्नवदने वंदे भुक्ति मुक्ति प्रदायकम् । जनार्दनं जगन्नाथं दत्तात्रेय नमोस्तुते ॥७॥ राज राज मिता चार कार्तवीर्य वर प्रदम् । सुभद्रा भद्र कल्याणम् दत्तात्रेय नमोस्तुते ।।८।। अनसूया करे रत्नं अत्रिसुतं समुद्भवम् । वंदितं योगिभिः सर्वे दत्तात्रेय नमोस्तुते ।।९।। दिगंबरं तनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितम्।' हंसो हंसेह मार्गेतं दत्तात्रेय नमोस्तुते ॥१०॥ कदायोगी कदाभोगी बाललीला पिशाश्चवत् । दशने रक्तपंक्तिश्च दत्तात्रेय नमोस्तुते ॥११॥ भूतबाधा भयत्रस्ते ग्रहपीडा तथैव च। दारिद्र्य व्यसनं ध्वंसि दत्तात्रेय नमोस्तुते ॥१२॥ चतुर्दशाबुध दिने जन्ममार्ग शिरो शुभे। तारकं विपुलं वंदे दत्तात्रेय नमोस्तुते ।।१३।। रक्तोत्पलं दलं पादं सर्व तीर्थ समुद्भवम् । वंदितं योगिभिः सर्वे दत्तात्रेय नमोस्तुते ।।१४।। ज्ञानदाता प्रभुः साक्षी गतिर्मोक्षप्रदायकः । अत्यंभूः सुरवरो कृष्णो दत्तात्रेय नमोस्तु ते ॥१५॥ भृगुणा विरचितं कार्य दत्तात्रेय स्तुतिप्रदम् । तस्य रोग भयं नास्ति दीर्घायुर्विजयी भवेत् ॥१६॥ प्राणीनां सर्व जंतूनां कर्मपाश प्रभंजनं । दत्तात्रेय स्तवं स्तोत्रं सर्वकाम फलप्रदम् ।।१७।। अपुत्रो लभते पुत्रान् धनधान्य समुद्भवम् । राजमान्यो भवेत् लक्ष्मी अप्राप्ती प्राप्ती संभवान् ॥१८॥ त्रिसंध्ये जपमानस्तु दत्तात्रेय स्तुति प्रदम् । तस्य रोग भयं नास्ति दीर्घायुर्विजयी भवेत् ।।१९।। कुष्मांडा डाकिनी यक्षा पिशाच्चाः ब्रह्मराक्षसान् । श्रूयते स्तोत्र मंत्रेण गच्छते नात्रसंशयः ॥ २० ॥ येशां विंशतिः श्लोकानां आवृत्तिः कुरु विंशतिः । तस्यावृत्तिः सहस्राणां दर्शनं नात्र संशयः ।॥२१॥ इति श्रीभृगुऋषिविरचितं दत्तात्रेयस्तोत्रं संपूर्णम् ।। ।। श्रीगुरुदत्तात्रेयापर्णमस्तु ।। हा व्हिडिओ आपल्याला आवडला असेल व उपयुक्त वाटला असेल.तर या व्हिडिओला लाईक करून या चॅनलला सबस्क्राईब करा व दत्त परिवाराचे सदस्य व्हा आणि हा व्हिडिओ जास्तीत जास्त भक्तांपर्यंत पोहोचवा जेणेकरून त्यांनाही याचा लाभ होईल. 🌺🙏🏻अवधूतचिंतन श्री गुरुदेव दत्त🙏🏻🌺 🌺🙏🏻श्री स्वामी समर्थ 🌺🙏🏻 #gangapurdattatreya #dattatreyamantra