Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Aditya Hridyam With Lyrics | Kamalakshi | Sai Devotee | в хорошем качестве

Aditya Hridyam With Lyrics | Kamalakshi | Sai Devotee | 4 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Aditya Hridyam With Lyrics | Kamalakshi | Sai Devotee |

Aditya Hrudayam Lyrics in English | Aditya hrudayam stotram Aditya Hrudayam Lyrics in English Aditya Hrudayam Lyrics in English – Those who suffer from the enemy’s troubles recite it, as if they were the dew of the sun. The fear will dissipate. Extraterrestrials will disappear. It gives a long Lifespan. Lord Rama could easily beat Ravana by reciting this slogan. The sloka is praise for the sun god….. Tato yuddha parishrantam samare chintaya sthitam Ravanam chagrato drishtva yuddhaya samupasthitam…1 Daiva taishcha samagamya drashtu mabhya gato ranam Upagamya bravidramam agastyo bhagavan rishihi…2 Rama rama mahabaho shrinu guhyam sanatanam Yena sarvanarin vatsa samare vijayishyasi…3 Aditya-hridayam punyam sarva shatru-vinashanam Jayavaham japen-nityam akshayyam paramam shivam…4 Sarvamangala-mangalyam sarva papa pranashanam Chintashoka-prashamanam ayurvardhana-muttamam…5 Rashmi mantam samudyantam devasura-namaskritam ‪@cdpcreatives‬ Pujayasva vivasvantam bhaskaram bhuvaneshvaram…6 Sarva devatmako hyesha tejasvi rashmi-bhavanah Esha devasura gananlokan pati gabhastibhih…7 Esha brahma cha vishnush cha shivah skandah prajapatihi Mahendro dhanadah kalo yamah somo hyapam patihi…8 Pitaro vasavah sadhya hyashvinau maruto manuh Vayurvahnih praja-prana ritukarta prabhakarah…9 Adityah savita suryah khagah pusha gabhastiman Suvarnasadrisho bhanur-hiranyareta divakarah…10 Haridashvah sahasrarchih saptasapti-marichiman Timironmathanah shambhu-stvashta martanda amshuman…11 Hiranyagarbhah shishira stapano bhaskaro ravihi Agni garbho’diteh putrah shankhah shishira nashanaha…12 Vyomanathastamobhedi rigyajussamaparagaha Ghanavrishtirapam mitro vindhya-vithiplavangamaha…13 Atapi mandali mrityuh pingalah sarvatapanaha Kavirvishvo mahatejah raktah sarva bhavodbhavaha…14 Nakshatra grahataranam-adhipo vishva-bhavanah Tejasamapi tejasvi dvadashatman namo’stu te…15 Namah purvaya giraye pashchimayadraye namah Jyotirgananam pataye dinaadhipataye namah…16 Jayaya jaya bhadraya haryashvaya namo namah Namo namah sahasramsho adityaya namo namah…17 Nama ugraya viraya sarangaya namo namah Namah padma prabodhaya martandaya namo namah…18 Brahmeshanachyuteshaya suryayadityavarchase Bhasvate sarva bhakshaya raudraya vapushe namaha…19 Tamoghnaya himaghnaya shatrughnayamitatmane Kritaghnaghnaya devaya jyotisham pataye namaha…20 Taptacami karabhaya vahnaye vishvakarmane Namastamo’bhinighnaya ravaye (rucaye) lokasakshine…21 Nashayat yesha vai bhutam tadeva srijati prabhuh Payatyesha tapatyesha varshatyesha gabhastibhih…22 Esha supteshu jagarti bhuteshu parinishthitaha Esha evagnihotram cha phalam chaivagnihotrinam…23 Vedashcha kratavashcaiva kratunam phalam eva cha Yani krityani lokeshu sarva esha ravih prabhuh…24 Ena-mapatsu krichchreshu kantareshu bhayeshu cha Kirtayan purushah kashchinnavasidati raghava…25 Pujayasvaina-mekagro devadevam jagatpatim Etat trigunitam japtva yuddheshu vijayishyasi…26 Asmin kshane mahabaho ravanam tvam vadhishyasi Evamuktva tada’gastyo jagama cha yathagatam…27 Etachchrutva mahateja nashtashoko’bhavattada Dharayamasa suprito raghavah prayatatmavan…28 Adityam prekshya japtva tu param harshamavaptavan Trirachamya shuchirbhutva dhanuradaya viryavan…29 Ravanam prekshya hrishtatma yuddhaya samupagamat Sarvayatnena mahata vadhe tasya dhrito’bhavat…30 Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti…31 This slogan will help to fight your enemies. Give a strong mind and health. when lord rama was tired fighting with ravan, he has recitited this slogan to regain his power. This is one of the powerful slogan for worshipping lord surya… #adityahridyam #adityahrudayam #adityahrudyamm.s.subbalakshmi copyrights & claims ‪@cdpcreatives‬

Comments