У нас вы можете посмотреть бесплатно Guru Charana Kamal by Swami B V Muni Maharaj (Live Record with lyrics) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
The bhajan in this film is live recorded during Krsna Janmasthami festival on the 5th of September, 2015 in Holland. Production: Radhakunda Amnaya Vani Foundation Lyrics: gurave gauracandrāya rādhikāyai tadālaye kṛṣṇāya kṛṣṇā-bhaktāya tad-bhaktāya namo namaḥ vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ nityānanda namas tubhyaṁ premānanda-pradāyine kalau kalmaṣa-nāśāya jāhnavā-pataye namaḥ śrī-kṛṣṇa-caitanya prabhu-nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate gopeśa gopikā-kānta rādhā-kānta namo ’stu te tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari vṛṣabhānu-sute devi praṇamāmi hari-priye jayatāṁ su-ratau paṅgor mama manda-mater gatī mat-sarvasva padāmbhojau rādhā-madana-mohanau dīvyad-vṛndāraṇya-kalpa-drumādhaḥ śrīmad-ratnāgāra-siṁhāsana-sthau śrīmad-rādhā-śrīla-govinda-devau preṣṭhālībhiḥ sevyamānau smarāmi śrīmān rāsa-rasārambhī vaṁśīvaṭa-taṭa-sthitaḥ karṣan veṇu-svanair gopīr gopīnāthaḥ śriye ’stu naḥ vṛndāyai tulasī-devyai priyāyai keśavasya ca kṛṣṇa-bhakti-prade devi! satyavatyai namo namaḥ śrī-kṛṣṇa-caitanya prabhu-nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda Mahā-mantra hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare Guru-caraṇa-kamala Bhaja Man Śrī Śrīmad Bhaktivedānta Nārāyāṇa Gosvāmī Mahārāja śrī guru-caraṇa-kamala bhaja man guru-kṛpā binā nāhi koi sādhana-bal, bhaja mana bhaja anukṣaṇ (1) Worship the lotus feet of śrī guru, O mind. Without guru’s mercy, we have no strength in our sādhana. O mind, worship guru, worship him at every moment. milatā nahī aisā, durlabha janama, bhramatahū̃ caudaha-bhuvan kisī ko milte haĩ, aho bhāgya se, hari-bhaktõ ke daraśan (2) This rare human birth is not often found as we scour the fourteen planes of existence. A chance few, by astounding good fortune, get to glimpse a devotee of Śrī Hari. kṛṣṇa-kṛpā kī, ānanda-mūrti, dīna-jana karuṇā-nidān bhakti bhāva prema—tīna prakāśata, śrī guru patita-pāvan (3) He is the blissful embodiment of Kṛṣṇa’s mercy and the reservoir of compassion for the destitute. Manifesting bhakti, bhāva, and prema, śrī guru is the savior of the fallen. śruti smṛti aur purānana māhĩn, kīno spaṣṭa pramāṇ tana-mana-jīvana, guru-pade arpaṇa, śrī harīnāma raṭan (4) All the Śrutis, Smṛtis and Purāṇas describe śrī guru’s glories; there is clear evidence of this. Offering my body, mind, and very life at the feet of Gurudeva, I incessantly sing śrī harināma.