У нас вы можете посмотреть бесплатно सीताराम अष्टकम Sitaram Ashtakam with Lyrics| Ram Bhajan | Ram Mantra | Bhakti Mantra или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
🧘🏻 Bhakti Mantra presents - सीताराम अष्टकम Sitaram Ashtakam with Lyrics| Ram Bhajan | Ram Mantra | Lord Ram Subscribe our channel / @bhaktimantrachannel and press the bell 🔔 icon for more Devotional Songs ✩ Title - Sitaram Ashtakam ✩ Singer - Gaurav Bangia ✩ Lyrics - Traditional ✩ Music - Manojj Negi ✩ Mixing & Mastering :- Tapan Dewanji ✩ Studio - Trio Digital Recording Studio ✩ Label - Aadi Shakti Entertainment ✩ Lyrics - ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरूद्रमुनीन्द्रगणैरतिरम्यं क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् । भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ।।1।। पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरदनीलतनोऽखिललोकह्रदम्बुजभासक भानो । कोमलगात्र पवित्रपदाब्जरज: कणपावितगौतमकान्त । त्वां. ।।2।। पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे प्राव्रडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते । कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट । त्वां. ।।3।। दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले कोटिरविप्रभ चारूचरित्रपवित्र विचित्रधनु:शरपाणे । चंडमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं । त्वां. ।।4।। दोषविहिंस्त्रभुजंगसहस्त्रसुरोषमहानलकीलकलापे जन्मजरामरणोर्मिमये मदमन्मथनक्रविचक्रभवाब्धौ । दुःखनिधौ च चिरं पतितं कृपयाध समुद्धर राम ततो मां । त्वां. ।।5।। संसृतिघोरमदोत्कटकुञ्जरतृट्क्षुदनीरदपिण्डिततुंडं दण्डकरोन्मथितं च रजस्तम उन्मदमोहपदोज्झितमार्तम् । दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढ़ं । त्वां. ।।6।। जन्मशतार्जितपापसमन्वितह्रत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे । त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो । त्वां. ।।7।। त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् । त्वत्पदपद्ममत: श्रितमेव मुदा खलु देव सदाव ससीत । त्वां. ।।8।। य: करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी भक्तभयोर्मिभवाब्धितरि: सरयूतटिनीतटचारुविहारी । तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु पठेदमर: स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ।।9।। Join Us ❊ Youtube: / @bhaktimantrachannel ❊ Facebook: / bhaktimantra. . ❊ Instagram: / bhakti.mantra 🔱 SUBSCRIBE : / @bhaktimantrachannel