У нас вы можете посмотреть бесплатно चमत्कारी गुप्त कुंजिका स्तोत्र BY:- ASTROLOGER RAJAT THAKUR или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#चमत्कारी गुप्त कुंजिका स्तोत्र #Siddh kunjika Stotra #Kunjika stotra #Mantra विनियोग : ॐ अस्य श्री कुन्जिका स्त्रोत्र मंत्रस्य सदाशिव ऋषि: । अनुष्टुपूछंदः । श्रीत्रिगुणात्मिका देवता । ॐ ऐं बीजं । ॐ ह्रीं शक्ति: । ॐ क्लीं कीलकं । मम सर्वाभीष्टसिध्यर्थे जपे विनयोग: । शिव उवाच श्रुणु देवि प्रवक्ष्यामि कुंजिका मंत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीपाठ फलं भवेत्॥1॥ न वर्म नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासश्च न पूजनम् ॥2॥ कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्। अति गुह्यतरं देवि देवानामपि दुर्लभम्॥ 3॥ स्वयोनिवत्प्रयत्नेन गोपनीयं हि पार्वति ।।3.1।। मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्। पाठमात्रेण संसिद्ध्येत् कुंजिकास्तोत्रमुत्तमम् ॥4॥ || अथ मंत्रः || ॐ श्रूं श्रूं श्रूं शं फट् ऐं ह्रीं क्लीं ज्वलोज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं मोचय मोचय श्रां श्रीं श्रं जूं सः आदाय आदाय स्वाहा ॥ १ ।। ॐ श्लों हुं ग्लों जूं सः ज्वलोज्वल मन्त्रान् प्रबलय प्रबलय हं सं लं क्षं स्वाहा ॥ २ ।। ॐ अं कं चं टं तं पं सां बिन्दुर्-आविर्भव बिन्दुर्आविर्भव विमर्दय विमर्दय हं क्षं क्षीं स्त्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जम्भय दीपय दीपय मोचय मोचय हुं फट् ज्रां वौषट् ऐं ह्रीं क्लीं रञ्जय रञ्जय संजय संजय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे संकुच संकुच संचल संचल त्रोटय त्रोटय म्लीं स्वाहा ॥ ३ ।। || इति मंत्र || नमस्ते रुद्ररूपायै नमस्ते मधु-मर्दिनि । नमस्ते कैटभार्यै नमस्ते महिषमर्दिनि ॥ ४ ।। नमस्ते शुंभहन्त्र्यै च निशुंभासुर-सूदिनि । नमस्ते जाग्रते देवि जपे सिद्धिं कुरूष्व मे ॥ ५ ।। ऐंकारी सृष्टिरूपिण्यै ह्रींकारी प्रतिपालिका । क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ६ ।। चामुण्डा चण्ड्घाती च यैकारी वर-दायिनी । विच्चे नोऽभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ७ ।। धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागीश्वरी तथा । क्रां क्रीं क्रूं कुब्जिका देवि श्रां श्रीं श्रूं मे शुभं कुरु ॥ ८ ।। हूं हूं हूंकाररूपिण्यै ज्रां ज्रीं ज्रूं भालनादिनी । भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ९ ।। पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । म्लां म्लीं म्लूं मूलविस्तीर्णा कुब्जिकायै नमो नमः ॥ १० ।। इदंतु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे। अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति।।११ ।। कुंजिका रहितां देवी यस्तु सप्तशतीं पठेत्। न तस्य जायते सिद्धिररण्ये रोदनं यथा।।१२।।