У нас вы можете посмотреть бесплатно श्री महालक्ष्मी सूक्त || लक्ष्मी स्तुति или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
श्री महालक्ष्मी सूक्त || लक्ष्मी स्तुति #laxmistuti #laxmisukta #ytshortsfeed #bhakti #bhakti #trending #viralvideo #bhakti @MadhviMadhukar @BHAIRAMPOWER-y7c @spiritualbhaktiganga @Roshnikibhakti @SonotekBhakti @WaveMusicBhakti @ShemarooBhakti @TSeriesBhaktiSagar @ambeyBhakti @AmitBhadana @ziikibhakti @RamBhakti @radhanaam @JaiShriRamBhakti @ziikibhakti @Bhakti @bhaktibhajanmantra @ziikibhakti @BhaktiMantrasIndia Lyrics :- इंद्र उवाच ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः। कृष्णप्रियायै सारायै पद्मायै च नमो नमः।। पद्मपत्रेक्षणायै पद्मास्यायै नमो नमः। पद्मसनायै पद्ममिन्यै वैष्णव्यै च नमो नमः।। सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः। सुखदायै मोक्षदायै सिद्धिदायै नमो नमः।। हरीभक्तिदात्र्यै च हर्षदात्र्यै नमो नमः। कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः।। कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः। संपत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः।। सस्याधिष्ठातृदेव्यै सस्यलक्ष्म्यै नमो नमः। बुद्धिस्वरूपायै बुद्धिदायै नमो नमः।। वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षिरोदसागरे। स्वर्ग लक्ष्मी रिन्द्रग्रेहे राजलक्ष्मीर्नृ पालये।। गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता। सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी।। अदितिर्देवमाता त्वं कमला कमलालये। स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता।। त्वं हि विष्णुस्वरुपा च सर्वधारा वसुंधरा। शुद्धसत्वस्वरूपा त्वं नारायणपरायणा।। क्रोधहिंसावर्जिता च वरदा च शुभानना। परमार्थप्रदा त्वं च हरिदास्यप्रदा परा।। यया विना जगत्सर्वं भस्मोभूतमसारकम्। जीवन्मृतं च विश्वं च शवतुल्यं यया विना।। सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी। यया विना न संभाष्यो बान्धवैर्बान्धवः सदा।। त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः। धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी।। स्तनंधयानां त्वं माता शिशूनां शैशवे यथा। तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः।। त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः। त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम्।। सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके। वैरिग्रस्तं च विषयं देहि मह्यं सनातनि।। वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः। सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये।। राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै।। कामं देहि मतिं देहि भोगान्देहि हरिप्रिये। ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम्।। सर्वाधिकारमेवं वै प्रभावं च प्रतापकम्। जयं पराक्रमं युद्धे परमैश्वर्यमेव च।। इत्युक्त्वा तु महेन्द्रश्च सर्वेः सुरगणैः सह। ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः।। फलश्रुति इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः। कुबेरतुल्यः स भवेद्राजराजेश्वरो महान्।। सिद्धस्तोत्रं यदि पठेत्सोऽपि कल्पतरुर्नरः। पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्।। सिद्धं स्तोत्रं यदि पक्ष्येमासमेकं च संयतः। महासुखी च राजेन्द्रो भविष्यति न संशयः।। II इति श्री ब्रह्मवैवर्त पुराणे महालक्ष्मी स्तोत्रं संपूर्णम्II Must Watch Videos: ►Beautiful 10 Krishna Bhajan: • टॉप 10 राधा कृष्ण भजन ... ►Purusha Suktam: • Full Purusha Suktam Wi... ►Sri Lalitha Sahasranamam: • Lalitha Sahasranamam -... ►Kanakdhara Stotram: • Kanakdhara Stotram - 1... ►Mahamrityunjaya Mantra: • सम्पूर्ण महामृत्युंजय ... ►Sri Vishnu Sahasranama: • Vishnu Sahasranamam Fa... ►Shri Mahalaxmi Stotra: • Shri Mahalaxmi Stotra ... ►Shiva Sankalpa Suktam: • Shiva Sankalpa Suktam ... ►Hanuman Chalisa: • श्री हनुमान चालीसा | N... ►Ya Devi Sarva Bhuteshu: • Ya Devi Sarva Bhuteshu... ►Shree Mahalakshmi Suprabhatam: • Video Bhakti Mantras India is the destination for the best of Hindu Spiritual Music.. You will find here the Best Bhajans, Aarti's, Mantras, Meditation Chants - Jaap, Shlokas Amritwani and Kirtan's. Shree Krishna Bhajan , Hanuman Bhajan , Ganesh Bhajan ,Ram Bhajan , Laxmi Bhajan , Santoshi Maa , Sherawali Mata , Aarti Sangrah , Morning Mantra ,Shiv Bhajan , Shanidev Bhajan , Vishnu Bhajan , Saibaba Bhajan , Devi maa Bhajan , Laxmi Aarti , Ganesh Aarti , Om Jai Jagdish Aarti , Shiv Aarti , Hanuman Aarti ,Shani Aarti , Santoshi mata Aarti , Sai Arati ,Bhajan Bhajan , Bhajan Hindi , Bhakti Songs Hindi , Bhakti Gana , Dattatreya Songs, Swami Samarth Songs, Bhakti Song ,Morning Bhakti, Bhajan From Films & Many More Spiritual Content.. LIKE | COMMENT | SHARE | SUBSCRIBE