У нас вы можете посмотреть бесплатно Mahākaruṇika Dhāraṇī | Nīlakaṇṭha Dhāraṇī | Blue-Throated Chakra Mandala | 1000 Arms Avalokiteshvara или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Immerse yourself in a mesmerizing kaleidoscope visualization of the blue throat chakra mandala, where the radiant 1000 arms Avalokiteshvara emanates divine compassion. In this video, the sacred Mahākaruṇika (Nīlakaṇṭha) Dhāraṇī is beautifully chanted in Sanskrit by Tinna Tinh @tinna-tinh @zenmusicchant, merging ancient sound with stunning visual artistry. Revered across cultures under names in Sanskrit, Chinese (大悲咒, 大悲心陀羅尼), Japanese (大悲呪, 観世音菩薩大悲心呪), Korean (대비주, 관세음보살 대자비진언), Vietnamese (Chú Đại Bi, Đà-La-Ni Tâm Đại Bi), Tibetan, Khmer, Thai, Sinhalese, and Mongolian, this Great Compassion Mantra offers healing, removes obstacles, purifies your path, and instills inner peace. Scroll down for a complete line-by-line Sanskrit-English translation. Hashtags #nilkanthadharani #mahakarunadharani #bluethroatchakra #avalokiteshvara #kalidoscopevisuals #sacredmantra #compassion #TinnaTinh #meditation #spiritualawakening #greatcompassion #tibet #mantra Benefits: • Enhances inner compassion and peace • Removes obstacles and purifies one’s path • Provides healing and protection for body and mind • Inspires spiritual transformation and upliftment Unlock the ancient wisdom and universal love through this sacred mantra! The Mahākāruṇika Dhāraṇī (Nīlakaṇṭha Dhāraṇī) is known by different names in various languages: Sanskrit Mahākāruṇika Dhāraṇī ("Great Compassionate Dharani") Nīlakaṇṭha Dhāraṇī ("Blue-Throated Dharani") Karuṇā Pūrvaka Hṛdaya Sūtra ("Heart Sutra of Compassion") Chinese 大悲咒 (Dàbēi Zhòu) ("Great Compassion Mantra") 大悲心陀羅尼 (Dàbēixīn Tuóluóní) ("Heart Dharani of Great Compassion") Japanese 大悲咒 (Daihi Shū) ("Great Compassion Mantra") 観世音菩薩大悲心呪 (Kanzeon Bosatsu Daihi Shinju) ("Great Compassion Dharani of Bodhisattva Avalokiteśvara") Korean 대비주 (Daebi Ju) ("Great Compassion Mantra") 관세음보살 대자비진언 (Gwanse-eum Bosal Daejabi Jineon) ("True Words of Great Compassion by Avalokiteśvara") Vietnamese Chú Đại Bi ("Great Compassion Mantra") Đà-La-Ni Tâm Đại Bi ("Heart Dharani of Great Compassion") Tibetan སྙིང་རྗེའི་བུམ་པའི་གཟུངས། (Snying rje'i bum pa'i gzungs) ("Heart Sutra of Compassion Dharani") མཚོ་སྔོན་གྱི་གཟུངས། (Mtsho Sngon Gyi Gzungs) ("Blue-Throated Dharani") Khmer (Cambodian) មហាការុណា (Mahākarunā) ("Great Compassion") និលកណ្ឋធារណី (Nīlakaṇṭha Dhāraṇī) ("Blue-Throated Dharani") Thai พระคาถามหากรุณาธารณี (Phrakhatha Mahākarunā Thārani) ("Great Compassion Dharani") Sinhalese නිලකන්ඨ මහාකරුණික ධාරණිය (Nīlakaṇṭha Mahākarunika Dhāraniya) ("Great Compassion Dharani of the Blue-Throated") Mongolian Нилканта Судар (Nilkanta Sudar) ("Blue-Throated Dharani Sutra") Их Энэрэнгүй Хураангуй (Ikh Enerengüi Khuraangui) ("Great Compassion Dharani") SANSKRIT TEXT: Namo ratna-trayāya | nama āryĀvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya sarva-bandhana-cchedana-karāya sarva-bhava-samudra-śoṣaṇa-karāya sarva-vyādhi-praśamana-karāya sarv-ety-upadrava-vināśana-karāya sarva-bhayeṣu trāṇa-karāya | tasmai namaskṛtvā imaṃ āryĀvalokiteśvara-bhāṣitaṃ Nīlakaṇṭha-nāma | hṛdayaṃ vartayiṣyāmi sarv-ārtha-sādhakaṃ śubhaṃ | ajeyaṃ sarva-bhutānāṃ bhava-mārga-viśodhakaṃ || TADYATHĀ | oṃ āloka e āloka-mati lokātikrānta ehi Hare āryĀvalokiteśvara mahābodhisattva | he bodhisattva he mahābodhisattva he virya-bodhisattva he mahākāruṇikā smara hṛdayaṃ | ehy-ehi Hare āryĀvalokiteśvara Maheśvara paramārtha-citta mahākāruṇikā | kuru-kuru karma | sādhaya-sādhaya vidyam | dehi-dehi tvaraṃ kāmam gama vihaṇgama vigama siddha-yogeśvara | dhuru-dhuru viyanta e mahā-viyanta e | dhara-dhara dharendreśvara | cala-cala vimal-āmala āryĀvalokiteśvara Jina | kṛṣṇa-jaṭā-makuṭā 'varama prarama virama mahāsiddha-vidyādhara | bala-bala mahābala malla-malla mahāmalla cala cala Mahācala | kṛṣṇa-varṇa dīrgha-kṛṣṇa-pakṣa-nirghātana he padma-hasta | cara cara niśācareśvara kṛṣṇa-sarpa-kṛta-yajñopavīta | ehy-ehi mahāVarāha-mukha Tripura-dahan-eśvara Nārāyaṇa-balopabala-veśa-dhara | he Nīlakaṇṭha he Mahākāla halāhala-viṣa nirjita lokasya rāga-viṣa vināśana dveṣa-viṣa-vināśana moha-viṣa-viṇāśana hulu-hulu malla | hulu Hare Mahā-Padmanābha | sara-sara siri-siri suru-suru muru-muru budhya-budhya bodhaya-bodhaya bodhayā maitriya Nīlakaṇṭha | ehy-ehi vāma-sthita-Siṃha-mukha | hasa-hasa muñca-muñca mahāṭṭahāsam | ehy-ehi bho mahāsiddha-yogeśvara | bhaṇa-bhaṇa vācaṃ | sādhaya-sādhaya vidyāṃ | smara-smara taṃ bhagavantaṃ lokita-vilokitaṃ Lokeśvaram tathāgataṃ | dadāhi me darśana-kāmasya darśanam | prahlādaya manaḥ svāhā | siddhāya svāhā | mahāsiddhāya svāhā | siddha-yogeśvarāya svāhā | Nīlakaṇṭhāya svāhā | Varāha-mukhāya svāhā | MahāNarasiṃha-mukhāya svāhā | siddha-vidyādharāya svāhā | padma-hastāya svāhā | kṛṣṇa-sarpa-kṛta-yajñopavitāya svāhā | mahā-Lakuṭadharāya svāhā | cakr-āyudhāya svāhā | śaṇkha-śabda-nibodhanāya svāhā | vāma-skandha-deśa-sthita-kṛṣṇ-ājināya svāhā | vyāghra-carma-nivasanāya svāhā | Lokeśvarāya svāhā | sarva-siddheśvaraya svāhā | Namo bhagavate āryĀvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | Siddhyantu me mantra-padāni svāhā ||