У нас вы можете посмотреть бесплатно Ratu Bagus Mantram Trisandhya (Phonetic version & slower) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Mantram Trisandhya (which including Gayatri mantra) prayers chanted by Ratu Bagus Balinese brahmin & energy master. Oṃ (3x) bhūr bhuvaḥ svaḥ tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt Oṃ nārāyana evedam sarvam yad bhūtam yacca bhavyam niṣkalanko nirañjano nirvikalpo nirākhyātaḥ śuddho deva eko Nārāyano na dvitīyo’sti kaścit Oṃ tvam śivaḥ tvam mahādevaḥ Īśvaraḥ parameśvaraḥ Brahmā viṣṇuśca rudraśca puruṣaḥ parikīrtitaḥ Oṃ pāpo’ham pāpakarmāham pāpātmā pāpasambhavaḥ trāhi mām puṇḍarikākṣa sabāhyābhyāntaraḥ suciḥ Oṃ kṣamasva mām Mahādeva sarvaprāni hitankara mām moca sarva pāpebhyah pālayasva sadā Śiva Oṃ kṣāntavyaḥ kāyiko doṣaḥ kṣāntavyo vāciko mama kṣāntavyo mānaso doṣaḥ tat pramādāt kṣamasva mām Oṃ... śantiḥ, śantiḥ, śantiḥ... Oṃ... English Translation: OM is the Earth, Sky, and the Heavens. Let us meditate on the light of the Sun and may our thoughts be inspired by that divine light. OM, Narayana is all that has been and what will be, free from taint, free from dirt, ever existing and without form, Holy God Narayana, He is the only one and there is no other. OM, You are Shiva, You are the Great God; You are Ishvara, Parameshvara; You are Brahma, Vishnu, and Rudra; You are Purusha, the supreme soul, and the source of everything. OM, I am full of sin, my action is sinful, I myself am sinful, and my birth is sinful, save me, O Lotus-Eyed One, purify my body and mind. OM, forgive me, Great God, You who give salvation to all sentient beings, save me from my sins and protect me, O Sada Shiva. OM, forgive my wrong actions, forgive my wrong speech, forgive my sinful mind, forgive me for all of my misdeeds. OM, may there be peace, peace, peace, OM Powerful meditation and prayer time. https://www.ratubagus.com/ Ratu Bagus Jaya Kesuma Kawi - Balinese Brahmin & energy master. Suksema :)