У нас вы можете посмотреть бесплатно Sri Durga Chalisa — A Devotional Hymn to the Divine Mother или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Sri Durga Chalisa — A Devotional Hymn to the Divine Mother “Sri Durga Chalisa” is a beloved 40-verse hymn praising Maa Durga as the cosmic Shakti who removes sorrow and grants courage, wisdom, and protection. Traditionally recited during Sharad Navratri and Durga Puja—and on Tuesdays and Fridays—it invokes the Mother in her many forms (Ambika, Bhavani, Kali, Saraswati, Lakshmi), celebrating her compassion and fierce guardianship. Use it for daily devotion or during festival observances: light a ghee lamp, offer flowers, calm the breath, and recite slowly with attention to meaning. Beginners may do one full reading; advanced practitioners often repeat it 3 or 9 times. For a short opening/closing, add “Om Dum Durgāyai Namah.” May this Chalisa inspire inner strength, clarity, and auspiciousness. Sri Durga Chalisa namō namō durgē sukha karanī । namō namō ambē duḥkha haranī ॥ 1 ॥ niraṅkāra hai jyōti tumhārī । tihū lōka phailī ujiyārī ॥ 2 ॥ śaśi lalāṭa mukha mahāviśālā । nētra lāla bhṛkuṭi vikarālā ॥ 3 ॥ rūpa mātu kō adhika suhāvē । daraśa karata jana ati sukha pāvē ॥ 4 ॥ tuma saṃsāra śakti laya kīnā । pālana hētu anna dhana dīnā ॥ 5 ॥ annapūrṇā huyi jaga pālā । tuma hī ādi sundarī bālā ॥ 6 ॥ pralayakāla saba nāśana hārī । tuma gaurī śiva śaṅkara pyārī ॥ 7 ॥ śiva yōgī tumharē guṇa gāvēm । brahmā viṣṇu tumhēṃ nita dhyāvēm ॥ 8 ॥ rūpa sarasvatī kā tuma dhārā । dē subuddhi ṛṣi munina ubārā ॥ 9 ॥ dharā rūpa narasiṃha kō ambā । paragaṭa bhayi phāḍa kē khambā ॥ 10 ॥ rakṣā kara prahlāda bachāyō । hiraṇyākṣa kō svarga paṭhāyō ॥ 11 ॥ lakṣmī rūpa dharō jaga māhīm । śrī nārāyaṇa aṅga samāhīm ॥ 12 ॥ kṣīrasindhu mēṃ karata vilāsā । dayāsindhu dījai mana āsā ॥ 13 ॥ hiṅgalāja mēṃ tumhīṃ bhavānī । mahimā amita na jāta bakhānī ॥ 14 ॥ mātaṅgī dhūmāvati mātā । bhuvanēśvarī bagalā sukhadātā ॥ 15 ॥ śrī bhairava tārā jaga tāriṇī । Chinna bhāla bhava duḥkha nivāriṇī ॥ 16 ॥ kēhari vāhana sōha bhavānī । lāṅgura vīra chalata agavānī ॥ 17 ॥ kara mēṃ khappara khaḍaga virājē । jākō dēkha kāla ḍara bhājē ॥ 18 ॥ tōhē kara mēṃ astra triśūlā । jātē uṭhata śatru hiya śūlā ॥ 19 ॥ nagarakōṭi mēṃ tumhīṃ virājata । tihuँ lōka mēṃ ḍaṅkā bājata ॥ 20 ॥ śumbha niśumbha dānava tuma mārē । raktabīja śaṅkhana saṃhārē ॥ 21 ॥ mahiṣāsura nṛpa ati abhimānī । jēhi agha bhāra mahī akulānī ॥ 22 ॥ rūpa karāla kālikā dhārā । sēna sahita tuma tihi saṃhārā ॥ 23 ॥ paḍī bhīḍha santana para jaba jaba । bhayi sahāya mātu tuma taba taba ॥ 24 ॥ amarapurī aru bāsava lōkā । taba mahimā saba kahēṃ aśōkā ॥ 25 ॥ jvālā mēṃ hai jyōti tumhārī । tumhēṃ sadā pūjēṃ nara nārī ॥ 26 ॥ prēma bhakti sē jō yaśa gāvēm । duḥkha dāridra nikaṭa nahiṃ āvēm ॥ 27 ॥ dhyāvē tumhēṃ jō nara mana lāyi । janma maraṇa tē sauṃ Chuṭa jāyi ॥ 28 ॥ jōgī sura muni kahata pukārī । yōga na hōyi bina śakti tumhārī ॥ 29 ॥ śaṅkara āchāraja tapa kīnō । kāma aru krōdha jīta saba līnō ॥ 30 ॥ niśidina dhyāna dharō śaṅkara kō । kāhu kāla nahiṃ sumirō tumakō ॥ 31 ॥ śakti rūpa kō marama na pāyō । śakti gayī taba mana paChatāyō ॥ 32 ॥ śaraṇāgata huyi kīrti bakhānī । jaya jaya jaya jagadamba bhavānī ॥ 33 ॥ bhayi prasanna ādi jagadambā । dayi śakti nahiṃ kīna vilambā ॥ 34 ॥ mōkō mātu kaṣṭa ati ghērō । tuma bina kauna harai duḥkha mērō ॥ 35 ॥ āśā tṛṣṇā nipaṭa satāvēm । ripu mūrakha mohi ati dara pāvaim ॥ 36 ॥ śatru nāśa kījai mahārānī । sumirauṃ ikachita tumhēṃ bhavānī ॥ 37 ॥ karō kṛpā hē mātu dayālā । ṛddhi-siddhi dē karahu nihālā । 38 ॥ jaba lagi jiyū dayā phala pāvū । tumharō yaśa maiṃ sadā sunāvū ॥ 39 ॥ durgā chālīsā jō gāvai । saba sukha bhōga paramapada pāvai ॥ 40 ॥ dēvīdāsa śaraṇa nija jānī । karahu kṛpā jagadamba bhavānī ॥ #DurgaChalisa #MaaDurga #Navratri #DurgaPuja #Devi #Shakti #Bhakti #HinduMantra #Goddess #DivineMother #Spirituality #MantraChanting #SacredChants #FestivalVibes #InnerStrength #Protection #MeditationMusic #IndianCulture