У нас вы можете посмотреть бесплатно Hanuman Chalisa: Celebrating the Heroic Devotee of Lord Rama | ISKCON Bangalore или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
The Hanuman Chalisa was composed by Sant Tulsidas, a revered saint and poet, renowned for his devotion to Lord Rama. This song glorifies Sri Hanuman as an embodiment of strength, wisdom, and unwavering devotion to Lord Rama. It celebrates his divine service to the Lord, highlighting his unparalleled courage and loyalty. Hanuman's heroic feats, such as leaping across the ocean, burning Lanka, and bringing the life-saving sanjivani herb to revive Lakshmana, exemplify his devotion and valour. The Hanuman Chalisa also emphasises Hanuman’s divine ability to grant protection, eradicate suffering, and bestow blessings upon devotees. Adorned with glorious attributes, Hanuman's greatness transcends time and space. Reciting the Hanuman Chalisa will invoke his grace, offering peace, strength, and liberation from life's challenges, ultimately leading to the eternal service of Lord Rama. Listen to this beautiful rendition, recite it, and share it with loved ones. Let us seek Hanuman’s blessings to strengthen our faith and devotion unto Lord Rama. Lyrics: dohā śrī guru caraṇa saroja raja nijamana mukura sudhāri । varaṇau raghuvara vimalayaśa jo dāyaka phalachāri ॥ buddhihīna tanujānikai sumirau pavana kumāra । bala buddhi vidyā dehu mohi harahu kaleśa vikāra ॥ dhyānam goṣpadīkṛta vārāśiṁ maśakīkṛta rākṣasam । rāmāyaṇa mahāmālā ratnaṁ vande-(a)nilātmajam ॥ yatra yatra raghunātha kīrtanaṁ tatra tatra kṛtamastakāñjalim । bhāṣpavāri paripūrṇa lochanaṁ mārutiṁ namata rākṣasāntakam ॥ chaupāī jaya hanumāna jñāna guṇa sāgara । jaya kapīsa tihu loka ujāgara ॥ 1 ॥ rāmadūta atulita baladhāmā । añjani-putra pavana-suta nāmā ॥ 2 ॥ mahāvīra vikrama bajaraṅgī । kumati nivāra sumati ke saṅgī ॥ 3 ॥ kañcana varaṇa virāja suveśā । kānana kuṇḍala kuñcita keśā ॥ 4 ॥ hātha vajrau dhvajā virājai । kāndhe mūñja janeū sājai ॥ 5॥ śaṅkara suvana keśarī-nandana । teja pratāpa mahā jaga vandana ॥ 6 ॥ vidyāvāna guṇī ati chātura । rāma kāja karibe ko ātura ॥ 7 ॥ prabhu caritra sunibe ko rasiyā । rāma-lakhana-sītā mana basiyā ॥ 8॥ Rama Lakshmana Janaki Jaya Bolo Hanuman Ki sūkṣma rūpa dhari siyahi dikhāvā । vikaṭa rūpa dhari laṅka jarāvā ॥ 9 ॥ bhīma rūpa dhari asura saṁhāre । rāmacandra ke kāja saṁvāre ॥ 10 ॥ lāya sañjīvana lakhana jiyāye । śrī raghuvīra haraṣi ur lāye ॥ 11 ॥ raghupati kīnhī bahuta baḍāyī। tuma mama priya bharata sama bhāyī ॥ 12 ॥ sahasa vadana tumharo yaśa gāvai । asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥ sanaka-ādika brahma-ādi munīśā । nārada-śārada sahita ahīśā ॥ 14 ॥ yama kubera digpāla jahāṁ te । kavi kovida kahi sake kahāṁ te ॥ 15 ॥ tuma upakāra sugrīvahi kīnhā । rāma milāya rāja-pada dīnhā ॥ 16 ॥ Rama Lakshmana Janaki Jaya Bolo Hanuman Ki tumharo mantra vibhīṣaṇa mānā । laṅkeśvara bhaye saba jaga jānā ॥ 17 ॥ yuga sahasra yojana para bhānū । līlyo tāhi madhura phala jānū ॥ 18 ॥ prabhu mudrikā meli mukha māhī । jaladhi lāṅghi gaye acaraja nāhī ॥ 19 ॥ durgama kāja jagata ke jete । sugama anugraha tumhare tete ॥ 20 ॥ rāma duvāre tuma rakhavāre । hota na ājñā binu paisāre ॥ 21 ॥ saba sukha lahai tumhārī śaraṇā । tuma rakṣaka kāhū ko ḍaranā॥ 22 ॥ āpana teja samhāro āpai । tīnoṁ loka hāṅka te kāmpai ॥ 23 ॥ bhūta piśāca nikaṭa nahi āvai । mahavīra jaba nāma sunāvai ॥ 24 ॥ Rama Lakshmana Janaki Jaya Bolo Hanuman Ki nāsai roga harai saba pīrā । japata nirantara hanumata vīrā ॥ 25 ॥ saṅkaṭa se hanumāna chuḍāvai । mana krama vachana dhyāna jo lāvai ॥ 26 ॥ saba para rāma tapasvī rājā । tina ke kāja sakala tuma sājā ॥ 27 ॥ aura manoratha jo koyi lāvai । soyi amita jīvana phala pāvai ॥ 28 ॥ cāro yuga pratāpa tumhārā । hai prasiddha jagata ujiyārā ॥ 29 ॥ sādhu santa ke tum rakhavāre । asura nikandana rāma dulāre ॥ 30 ॥ aṣṭa-siddhi nava-nidhi ke dātā । asa vara dīnha jānakī mātā ॥ 31 ॥ rāma rasāyana tumhāre pāsā । sadā raho raghupati ke dāsā ॥ 32 ॥ Rama Lakshmana Janaki Jaya Bolo Hanuman Ki tumhare bhajana rāma ko pāvai । janma janma ke dukha bisarāvai ॥ 33 ॥ anta kāla raghupati pura jāyī । jahāṁ janma hari-bhakta kahāyī ॥ 34 ॥ aura devatā citta na dharayī । hanumata seyi sarva sukha karayī ॥ 35 ॥ saṅkaṭa harai miṭai saba pīrā । jo sumirai hanumata bala vīrā ॥ 36 ॥ jai jai jai hanumāna gosāyī । kṛpā karahu gurudeva kī nāyī ॥ 37 ॥ jo śata vāra pāṭha kara koyī । chūṭahi bandi mahā sukha hoyī ॥ 38 ॥ jo yaha paḍai hanumāna cālīsā । hoya siddhi sākhī gaurīśā ॥ 39 ॥ tulasīdāsa sadā hari cerā । kījai nātha hṛdaya maha ḍerā ॥ 40 ॥ Rama Lakshmana Janaki Jaya Bolo Hanuman Ki dohā pavana tanaya saṅkaṭa haraṇa - maṅgaḻa mūrati rūp । rāma lakhana sītā sahita - hṛdaya basahu surabhūp ॥ siyāvara rāmachandra kī jaya । pavanasuta hanumān kī jaya । bolo bhāyī saba santana kī jaya । #hanumanchalisa #hanumanjayanti #ISKCONBangalore #ISKCONMusic #LordHanuman #SanatanaDharma #JaiHanuman #MantraMusic #ಹನುಮಾನ್ಚಾಲಿಸಾ #ಹನುಮಾನ್ಜಯಂತಿ #ಬಜರಂಗಬಲಿ #ಅಂಜನೇಯಸ್ವಾಮಿ #ಹನುಮಾನ್ಭಕ್ತಿ #ಶ್ರೀಹನುಮಾನ್ #ಶ್ರೀಅಂಜನೇಯ #हनुमानचालीसा #हनुमानजयन्ती #श्रीहनुमान #बजरंगबली #जयहनुमान #श्रीरामदूत #हनुमानजी