У нас вы можете посмотреть бесплатно द्वादश ज्योतिर्लिंग स्तोत्रम् | Dwadash Jyotirlinga Stotram | शिव मंत्र | Dwadash Jyotirlinga или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
द्वादश ज्योतिर्लिंग स्तोत्रम् | Dwadash Jyotirlinga Stotram | शिव मंत्र | Dwadash Jyotirlinga Experience the divine power of Dwadash Jyotirlinga Stotram, a sacred Shiva stotra that glorifies the 12 Jyotirlingas of Lord Shiva, the most revered manifestations of Mahadev across Bharat. This powerful Shiv Mantra / Shiva Stotram describes each Jyotirlinga with deep devotion, spiritual meaning, and transformative energy. Chanting or listening to the Dwadash Jyotirlinga Stotram is believed to bring peace, protection, spiritual strength, and liberation from negative energies. ✨ Benefits of listening to Dwadash Jyotirlinga Stotram: Awakens devotion towards Lord Shiva Brings mental peace and inner balance Removes fear, negativity, and obstacles Ideal for meditation, morning prayer, and Shivratri Powerful mantra for spiritual growth and moksha 🕉️ This video is perfect for: Shiva devotees Morning or night meditation Temple-like devotional atmosphere Mahashivratri and Monday worship Daily Shiva mantra chanting 🙏 Listen with devotion and surrender yourself at the feet of Mahadev, the eternal protector and destroyer of ignorance. Har Har Mahadev 🔱 📿 Lyrics सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5॥ याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6॥ महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7॥ सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8॥ सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9॥ यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10॥ सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11॥ इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12॥ ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13॥ ॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥ 🔔 वीडियो को लाइक, शेयर और सब्सक्राइब करना न भूलें! आपके सुझाव और विचार हमें कमेंट में जरूर बताएं। 😊 #द्वादशज्योतिर्लिंगस्तोत्रम् #ShivSongs #MahadevDevotional #DwadashJyotirlingaStotram #DwadashJyotirlinga #ShivMantra #ShivaStotram #JyotirlingaStotra #LordShiva #Mahadev #ShivBhajan #ShivaChant #ShivStuti #HarHarMahadev #DevotionalMantra #AIBhajan #AIMadeMusic #AIComics All visuals, music, vocals, sound design, and lyrical content used in this video are entirely AI-generated for creative, devotional, and educational purposes only. The artwork, animation, soundtrack, and chant-style lyrics have been produced using various AI tools and do not represent any original recording, singer, musician, or traditional scripture recitation. This song has been created using the AI music platform “Suno AI.” This content is not intended to replace or replicate any authentic Vedic text, mantra, or religious chant. The purpose of this video is to create a spiritual, artistic experience inspired by Lord Shiva and Hindu devotional themes. We fully respect all cultures, beliefs, and traditions. If any resemblance to existing devotional works is found, it is purely coincidental and unintentional. No infringement of copyrights or religious sentiments is intended.