У нас вы можете посмотреть бесплатно Aparajita Stotram - 11 Times | अपराजिता स्तोत्र | Powerful Durga Mantra To Remove Negative Energy или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Title :- Aparajita Stotram Original - 11 Times Singer :- Shubhangi Joshi Music Label :- Bhakti Vision Entertainment अपराजिता स्तोत्र / Aparajita Stotra सीधे हाथ में जल लेकर विनियोग करे: विनियोग : ॐ अस्या: वैष्ण्व्या: पराया: अजिताया: महाविद्ध्या: वामदेव-ब्रहस्पतमार्कणडेया ॠषयः।गाय्त्रुश्धिगानुश्ठुब्ब्रेहती छंदासी। लक्ष्मी नृसिंहो देवता। ॐ क्लीं श्रीं हृीं बीजं हुं शक्तिः सकल्कामना सिद्ध्यर्थ अपराजित विद्द्य्मंत्र पाठे विनियोग:। (जल भूमि पर छोड़ दे) अपराजिता देवी ध्यान ॐ निलोत्पलदलश्यामां भुजंगाभरणानिव्तं । शुद्ध्स्फटीकंसकाशां चन्द्र्कोटिनिभाननां ।। १।। शड़्खचक्रधरां देवीं वैष्णवीं अपराजितं । बालेंदुशेख्रां देवीं वर्दाभाय्दायिनीं ।। २।। नमस्कृत्य पपाठैनां मार्कंडेय महातपा: ।। ३।। श्री मार्कंडेय उवाच शृणुष्वं मुनय: सर्वे सर्व्कामार्थ्सिद्धिदाम् । असिद्धसाधनीं देवीं वैष्णवीं अपराजितम्। । ४। । ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनंताय सह्स्त्रिशीर्षायणे, क्षिरोदार्णवशायिने, शेषभोगपययड़्काय,गरूड़वाहनाय, अमोघाय अजाय अजिताय पीतवाससे, ॐ वासुदेव सड़्कर्षण प्रघुम्न, अनिरुद्ध, हयग्रीव, मत्स्य, कुर्म, वाराह, नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर,राम राम राम । वरद, वरद, वरदो भव, नमोस्तुते, नमोस्तुते स्वाहा, ॐ असुर- दैत्य- यक्ष- राक्षस- भूत-प्रेत- पिशाच- कुष्मांड- सिद्ध- योगिनी- डाकिनी- शाकिनी- स्क्न्गद्घान, उपग्रहानक्षत्रग्रहांश्रचान्या हन हन पच पच मथ मथ विध्वंस्य विध्वंस्य विद्रावय विद्रावय चूणय चूणय शंखेंन चक्रेण वज्रेण शुलेंन गदया मुसलेन हलेंन भास्मिकुरु कुरु स्वाहा । ॐ सहस्त्र्बाहो सह्स्त्रप्रहरणायुध, जय जय, विजय विजय, अजित, अमित, अपराजित, अप्रतिहत,सहत्स्र्नेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप, बहुरूप, मधुसुदन,महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्द्नाभ, गोविन्द, दामोदर, हृषिकेश, केशव, सर्वसुरोत्सादन, सर्वभूतवशड़्कर, सर्वदु:स्वप्न्प्रभेदन, सर्वयन्त्रप्रभ्जज्न, सर्वनागविमर्दन, सर्वदेवमहेश्वर,सर्व्बन्धविमोक्षण, सर्वाहितप्रमर्दन, सर्वज्वरप्रणाशन, सर्वग्रहनिवारण, सर्वपापप्रशमन, जनार्दंन, नमोस्तुते स्वाहा । ॐ विष्णोरियमानुपप्रोकता सर्वकामफलप्रदा । सर्वसौभाग्यजननी सर्वभितिविनाशनी । । ५। । सवैश्र्च पठितां सिद्धैविष्णो: परम्वाल्लभा । नानया सदृशं किन्चिदुष्टानां नाशनं परं। । ६। । विद्द्या रहस्या कथिता वैष्ण्व्येशापराजिता । पठनीया प्रशस्ता वा साक्शात्स्त्वगुणाश्रया । । ७। । ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये । । ८। । अथात: संप्रवक्ष्यामी हृाभ्यामपराजितम् । यथाशक्तिमार्मकी वत्स रजोगुणमयी मता । । ९। । सर्वसत्वमयी साक्शात्सर्वमन्त्रमयी च या । या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता । सर्वकामदुधा वत्स शृणुश्वैतां ब्रवीमिते। । १०। । य इमां पराजितां परम्वैष्ण्वीं प्रतिहतां पठति सिद्धां स्मरति सिद्धां महाविद्द्यां जपति पठति श्रृणोति स्मरति धारयति किर्तयती वा न तस्याग्निवायुवज्रोपलाश्निवर्शभयं न समुद्रभयं न ग्रह्भयं न चौरभयं न शत्रुभयं न शापभयं वा भवेत् । क्वाचिद्रत्र्यधकारस्त्रीराजकुलविद्वेषी विषगरगरदवशीकरण विद्वेशोच्चाटनवध बंधंभयं वा न भवेत्। एतैमर्न्त्रैरूदाहृातै: सिद्धै: संसिद्धपूजितै:। ॐ नमोस्तुते । अभये, अनघे, अजिते, अमिते, अमृते, अपरे, अपराजिते, पठत सिद्धे, जयति सिद्धे, स्मरति सिद्धे, एकोनाशितितमे, एकाकिनी, निश्चेतसी, सुद्र्मे, सुगन्धे, एकान्न्शे, उमे, ध्रुवे, अरुंधती, गायत्री, सावित्री, जातवेदसी, मास्तोके, सरस्वती,धरणी, धारणी, सौदामिनी, अदीति, दिति, विनते, गौरी ,गांधारी, मातंगी, कृष्णे , यशोदे, सत्यवादिनी, ब्र्म्हावादिनी, काली ,कपालिनी, कराल्नेत्र, भद्रे, निद्रे, सत्योप्याचकरि, स्थाल्गंत, जल्गंत,अन्त्रख्सिगतं वा माँ रक्षसर्वोप्द्रवेभ्य: स्वाहा। यस्या: प्रणश्यते पुष्पं गर्भो वा पतते यदि । भ्रियते बालको यस्या: काक्बन्ध्या च या भवेत् । । ११। । धारयेघा इमां विधामेतैदोषैन लिप्यते। गर्भिणी जीवव्त्सा स्यात्पुत्रिणी स्यान्न संशय: । । १२। । भूर्जपत्रे त्विमां विद्धां लिखित्वा गंध्चंदनैः । एतैदोषैन लिप्यते सुभगा पुत्रिणी भवेत् । । १३। । रणे राजकुले दुते नित्यं तस्य जयो भवेत् । शस्त्रं वारयते हृोषा समरे काडंदारूणे । । १४। । गुल्मशुलाक्शिरोगाणां न नाशिनी सर्वदेहिनाम् । । १५। । इत्येषा कथिता विद्द्या अभयाख्या अपराजिता । एतस्या: स्म्रितिमात्रेंण भयं क्वापि न जायते । । १६। । नोपसर्गा न रोगाश्च न योधा नापि तस्करा: । न राजानो न सर्पाश्च न द्वेष्टारो न शत्रव: । । १७। । यक्षराक्षसवेताला न शाकिन्यो न च ग्रहा: । अग्नेभ्र्यं न वाताच्च न स्मुद्रान्न वै विषात् । । १८। । कामणं वा शत्रुकृतं वशीकरणमेव च । उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा । । १९। । न किन्चितप्रभवेत्त्र यत्रैषा वर्ततेऽभया । पठेद वा यदि वा चित्रे पुस्तके वा मुखेऽथवा । । २०। । हृदि वा द्वार्देशे व वर्तते हृाभय: पुमान् । ह्रदय विन्यसेदेतां ध्यायदेवीं चतुर्भुजां । । २१। । रक्त्माल्याम्बरधरां पद्दरागसम्प्रभां । पाशाकुशाभयवरैरलंकृतसुविग्रहां । । २२। । साध्केभ्य: प्र्यछ्न्तीं मंत्रवर्णामृतान्यापि । नात: परतरं किन्च्चिद्वाशिकरणमनुतम्ं। । २३। । रक्षणं पावनं चापि नात्र कार्या विचारणा । प्रात: कुमारिका: पूज्या: खाद्दैराभरणैरपि । तदिदं वाचनीयं स्यातत्प्रिया प्रियते तू मां। । २४। । ॐ अथात: सम्प्रक्ष्यामी विद्दामपी महाबलां । सर्व्दुष्टप्रश्मनी सर्वशत्रुक्षयड़्करीं । । २५। । दारिद्र्य्दुखशमनीं दुभार्ग्यव्याधिनाशिनिं । भूतप्रेतपिशाचानां यक्श्गंध्वार्क्षसां । । २६। । डाकिनी शाकिनी स्कन्द कुष्मांडनां च नाशिनिं । महारौदिं महाशक्तिं सघ: प्रत्ययकारिणीं । । २७। । गोपनीयं प्रयत्नेन सर्वस्वंपार्वतीपते: । तामहं ते प्रवक्ष्यामि सावधानमनाः श्रृणु । । २८। ।