У нас вы можете посмотреть бесплатно Guru Ashtakam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
LYRICS =========================================== sharlram surupam tatha va kalatram yashashcaru citram dhanam merutulyam | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || kalatram dhanam putrapautradi sarvam griham bandhavah sarvametaddhi jatam | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || sadangadivedo mukhe shastravidya kavitvadi gadyam supadyam karoti | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || videsheshu manyah svadesheshu dhanyah sadaccaravritteshu matto na canyah | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || kshamamandale bhupabhupalavrindaih sada sevitam yasya padaravindam | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || yasho me gatam dikshu danapratapaj- jagadvastu sarvam kare yatprasadat | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || na bhoge na yoge na va vadirajau na kantamukhe naiva vitteshu cittam | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || aranye na va svasya gehe na karye na dehe mano vartate me tvanarghye | manashcenna lagnam guroranghripadme tatah kim tatah kim tatah kim tatah kim || gurorashtakam yah pathet-punyadehi yatir-bhupatir-brahmacari ca gehi | labhedvanchitartham padam brahmasamjnam guroruktavakye mano yasya lagnam || ===========================================