У нас вы можете посмотреть бесплатно Sangh Prarthna संघ प्रार्थना или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
।। प्रार्थना ।। नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखं वर्धितोहम् । महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष कायो नमस्ते नमस्ते ।।१।। प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता इमे सादरं त्वां नमामो वयम् त्वदीयाय कार्याय बध्दा कटीयं शुभामाशिषं देहि तत्पूर्तये । अजय्यां च विश्वस्य देहीश शक्तिं सुशीलं जगद्येन नम्रं भवेत् श्रुतं चैव यत्कण्टकाकीर्ण मार्गं स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।। समुत्कर्षनिःश्रेयस्यैकमुग्रं परं साधनं नाम वीरव्रतम् तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा हृदन्तः प्रजागर्तु तीव्रानिशम् । विजेत्री च नः संहता कार्यशक्तिर् विधायास्य धर्मस्य संरक्षणम् । परं वैभवं नेतुमेतत् स्वराष्ट्रं समर्था भवत्वाशिषा ते भृशम् ।।३।। भारत माता की जय ।। English: namaste sadā vatsale mātṛbhūme tvayā hindubhūme sukhaṁ vardhitoham mahāmaṅgale puṇyabhūme tvadarthe patatveṣa kāyo namaste namaste || prabho śaktiman hindurāṣṭrāṅgabhūtā ime sādaraṁ tvāṁ namāmo vayam tvadīyāya kāryāya badhdā kaṭīyaṁ śubhāmāśiṣaṁ dehi tatpūrtaye ajayyāṁ ca viśvasya dehīśa śaktiṁ suśīlaṁ jagadyena namraṁ bhavet śrutaṁ caiva yatkaṇṭakākīrṇa mārgaṁ svayaṁ svīkṛtaṁ naḥ sugaṁ kārayet || samutkarṣaniḥśreyasyaikamugraṁ paraṁ sādhanaṁ nāma vīravratam tadantaḥ sphuratvakṣayā dhyeyaniṣṭhā hṛdantaḥ prajāgartu tīvrāniśam vijetrī ca naḥ saṁhatā kāryaśaktir vidhāyāsya dharmasya saṁrakṣaṇam paraṁ vaibhavaṁ netumetat svarāṣṭraṁ samarthā bhavatvāśiśā te bhṛśam || bhārata mātā kī jaya Meaning Of The RSS Prarthana (Prayer) - In Shri Guruji's words Forever I bow to thee, O Loving Motherland! O Motherland of us Hindus, Thou hast brought me up in happiness. May my life, O great and blessed Holy Land, be laid down in Thy Cause. I bow to Thee again and again. We the children of the Hindu Nation bow to Thee in reverence, O Almighty God. We have girded up our loins to carry on Thy work. Give us Thy holy blessings for its fulfillment. O Lord! Grant us such might as no power on earth can ever challenge, such purity of character as would command the respect of the whole world and such knowledge as would make easy the thorny path that we have voluntarily chosen. May we be inspired with the spirit of stern heroism, that is sole and ultimate means of attaining the highest spiritual bliss with the greatest temporal prosperity. May intense and everlasting devotion to our ideal ever enthuse our hearts. May our victorious organised power of action, by Thy Grace, be wholly capable of protecting our dharma and leading this nation of ours to the highest pinnacle of glory.