У нас вы можете посмотреть бесплатно Шива Тандава Стотра или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Уважаемые преданные мы подготовили для вас мантру Шива Тандава Стотра с субтитрами, для того, чтобы легче было ее выучить. Хар Хар Махадев! Полный текст мантры Шива Тандава Стотра: JAṬĀ ṬAVĪ GALAJJALA-PRAVĀHA PĀVITA-STHALE GALE'VALAMBYA LAMBITĀṀ BHUJAṄGA TUṄGA MĀLIKĀM ḌAMAḌ-ḌAMAḌ-ḌAMAḌ-ḌAMAN NINĀDA-VAḌḌAMARVAYAṀ CHAKĀRA CHAṆḌA-TĀṆḌAVAṀ TANOTU NAḤ ŚIVAḤ ŚIVAM || 1|| JAṬĀ KAṬĀ HASAṀBHRAMA BHRAMAN NILIMPA NIRJHARĪ- -VILO LAVĪ CHIVALLARĪ VIRĀJA-MĀNA MŪRDHANI | DHAGAD DHAGAD DHAGAJ-JVALAL LALĀṬA PAṬṬA PĀVAKE KIŚORA CHANDRA ŚEKHARE RATIH PRATIKŚAṆAṀ MAMA || 2|| DHARĀ DHARENDRA NANDINĪ VILĀSA BANDHU BANDHURA SPHURAD DIGANTA SANTATI PRAMODA MĀNA-MĀNASE | KṚPĀ KAṬĀKŚA DHORAṆĪ NIRUDDHA DURDHA-RĀPADI KVACHID DIGAMBARE MANO VINODAMETU VASTUNI || 3|| JAṬĀ BHUJAṄGA PIṄGALA SPHURAT-PHAṆĀ MAṆI-PRABHĀ KADAMBA KUṄKUMA-DRAVAP RALIPTA-DIGVADHŪ-MUKHE | MADĀNDHA SINDHURA SPHURAT TVAGUTTARĪYA-ME DURE MANO VINODA MAD-BHUTAṀ BIBHARTU BHŪTA-BHARTARI || 4|| SAHASRA LOCHANA-PRABHṚTYA ŚEŚHA LEKHA-ŚEKHARA PRASŪNA DHŪLI-DHORAṆĪ VIDHŪSA RĀṄGHRI PĪṬHABHŪH | BHUJAṄGA RĀJA-MĀLAYĀ NIBADDHA JĀṬA-JŪṬAKA ŚRIYAI CHIRĀYA JĀYATĀṀ CHAKORA BANDHU-ŚEKHARAḤ || 5|| LALĀṬA CHATVARA-JVALAD DHANAÑJAYA-SPHULIṄGABHĀ- -NIPĪTA PAÑCHA-SĀYAKAṀ NAMAN NILIMPA NĀYAKAM | SUDHĀ MAYŪKHALE KHAYĀ VIRĀJAMĀNA-ŚEKHARAṀ MAHĀ-KAPĀLI-SAMPADE ŚIRO-JA ṬĀLAMASTU NAḤ || 6|| KARĀLA BHĀLA PAṬṬIKĀ DHAGAD DHAGAD DHAGAJ-JVALA- DHANAÑJAYĀ-HUTĪ KṚTA-PRACHAṆḌA PAÑCHA-SĀYAKE | DHARĀ DHARENDRA NANDINĪ KUCHĀGRA CHITRAPATRAKA- -PRAKALPA NAIKA ŚILPINI TRILOCHANE RATIR-MAMA || 7|| NAVĪNA MEGHA MAṆḌALĪ NIRUD DHADUR DHARA-SPHURAT- KUHŪ NIŚĪTHI NĪTAMAḤ PRABANDHA BADDHA KANDHARAḤ | NILIMPA NIRJARĪ DHARAS TANOTU KṚTTI SINDHURAḤ KALĀ NIDHĀNA BANDHURAḤ ŚRIYAṀ JAGAD DHURAṀDHARAḤ || 8|| PRAPHULLA NĪLA-PAṄKAJA PRAPAÑCHA KĀLIMA PRABHĀ- -VALAMBI KAṆṬHA-KANDALĪ RUCHI-PRABADDHA KANDHARAM | SMARACCHIDAṀ PURACCHIDAṀ BHAVACCHIDAṀ MAKHACCHIDAṀ GAJACCHI DĀṆDHA KACCHIDAṀ TAMAṆTA KACCHIDAṀ BHAJE || 9|| AKHARVA SARVA MAṄGALĀ KALĀ KADAṀBA MAÑJARĪ RASA PRAVĀHA MĀDHURĪ VIJṚṀBHAṆĀ MADHU-VRATAM | SMARĀNTAKAṀ PURĀNTAKAṀ BHAVĀNTAKAṀ MAKHĀNTAKAṀ GAJĀNTA KĀNDHA KĀNTA KAṀ TAMANTA KĀNTA KAṀ BHAJE || 10|| JAYAT VADABHRA VIBHRAMA BHRAMAD BHUJAṄGA MAŚVASA- -DVINIRGA MAT KRAMA-SPHURAT KARĀLA BHĀLA HAVYA-VĀṬ | DHIMID-DHIMID-DHIMI-DHVANAN MṚDAṄGA-TUṄGA-MAṄGALA DHVANI-KRAMA-PRAVARTITA PRACHAṆḌA-TĀṆḌAVAḤ ŚIVAḤ || 11|| DṚŚHAD VICHITRA TALPAYOR-BHUJAṄGA MAUKTIKA SRAJOR- -GARIŚHṬHA RATNA LOŚṬHAYOH SUHṚDVI PAKŚA PAKŚAYOH | TṚṆĀRA VINDA CHAKŚUŚOH PRAJĀMAHĪ MAHENDRAYOH SAMA PRAVRITTIKA KADĀ SADĀ ŚIVAṀ BHAJAMYAHAM || 12 || KADĀ NILIMPA NIRJHARĪ NIKUÑJA KOṬARE VASAN VIMUKTA DURMATIH SADĀ ŚIRAḤ STHAMAÑJALIṀ VAHAN| VIMUKTALOLA LOCHANO LALĀMA BHĀLA LAGNAKAḤ ŚIVETI MANTRA MUCHCHARAN KADĀ SUKHĪ BHAVĀMYAHAM || 13|| IMAM HI NITYAMEVA MUKTA MUTTAMO-TTAMAṀ STAVAṀ PAṬHAN SMARAN BRUVAN NARO VIŚUDDHIMETI SANTATAM | HARE GURAU SUBHAKTIMĀ-ŚU YĀTI NĀNYATHĀ GATIṀ VIMOHANAṀ HI DEHINĀṀ SUŚAṄKARASYA CHINTANAM || 14|| Puuja-Avasaana-Samaye Dasha-Vaktra-Giitam Yah Shambhu-Puujana-Param Patthati Pradosse | Tasya Sthiraam Ratha-Gaje[a-I]ndra-Turangga-Yuktaam Lakssmiim Sadaiva Su-Mukhiim Pradadaati Shambhuh ||15||