У нас вы можете посмотреть бесплатно महामृत्युञ्जयमालामन्त्रः(वनस्थ योगी श्री६श्री गुरु श्रीशिवदत्त स्मारक गड्डी,जोधपुर 9414849604 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
https://fb.watch/acrm6Dsrot/ ॥ अथ महामृत्युञ्जयमालामन्त्रः ॥ ध्यानम् -ध्यायेन्मृत्युञ्जयं साम्बं नीलकण्ठं चतुर्भुजम् ।चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥१॥बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् ।अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥२॥ महार्हकुण्डलाभूषं हारालङ्कृतवक्षसम् ।भस्मोद्धूलितसर्वाङ्गं फालनेत्रविराजितम् ॥३॥ व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् ।पार्वत्या सहितं देवं सर्वाभीष्टवरप्रदम् ॥४॥ १. ॐ हां हौं नं मं शिं वं यं हौं हां ।ॐ श्लीं पं शुं हुं जुं सः जुं सः हौं हैं हां ।ॐ मृत्युञ्जयाय नमश्शिवाय हुं फट् स्वाहा ॥२. ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय जटामकुटधारणाय, अमृतकलशहस्ताय,अमृतेश्वराय सर्वात्मरक्षकाय ।ॐ हां हौं नं मं शिं वं यं हौं हां ।ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय,महामृत्युञ्जयाय सर्वरोगारिष्टं निवारय निवारय, आयुरभिवृद्धिं कुरु कुरु आत्मानं रक्ष रक्ष,महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥ ३. ॐ नमो भगवते महामृत्युञ्जथेश्वराय पार्वतीमनोहरायअमृतस्वरूपाय कालान्तकाय करुणाकराय गङ्गाधराय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सःजुं सः जुं पालय पालय । महामृत्युञ्जयाय सर्वरोगारिष्टंनिवारय निवारय सर्वदुष्टग्रहोपद्रवं निवारय निवारय, आत्मानं रक्ष रक्ष, आयुरभिवृद्धिं कुरु कुरु महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥ ४। ॐ नमो भगवते महामृत्युजयेश्वराय जटामकुटधारणाय चन्द्रशेखराय महाविष्णुवल्लभाय, पार्वतीमनोहराय,पञ्चाक्षर परिपूर्णाय, परमेश्वराय, भक्तात्मपरिपालनाय,परमानन्दाय परब्रह्मपरापराय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय । महामृत्युञ्जयाय लं लं लौं इन्द्रद्वारं बन्धय बन्धय ।आत्मानं रक्ष रक्ष, सर्वग्रहान् बन्धय बन्धय स्तम्भय स्तम्भय सर्वरोगारिष्टं निवारय निवारय, दीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥ ५. ॐ नमो भगवते महामृत्युञ्जयेश्वराय,कालकालसंहार रुद्राय,व्याघ्रचर्माम्बरधराय,कृष्णसर्पयज्ञोपवीताय, अनेककोटिब्रह्मकपालालङ्कृताय ।ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय । महामृत्युञ्जयाय रं रं रौं अग्निद्वारं बन्धय बन्धय, आत्मानं रक्ष रक्ष ।सर्वग्रहान्बन्धय बन्धय । स्तम्भय स्तम्भय, सर्व रोगारिष्टं निवारय निवारय।अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु।ॐ नमो भगवते मृत्युञ्जयेश्वराय हुं फट् स्वाहा॥६. ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिनेत्राय कालकालान्तकाय आत्मरक्षा कराय लोकेश्वराय अमृतस्वरूपाय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय महामृत्युञ्जयाय हं हं हौं यमद्वारं बन्धय बन्धय आत्मानं रक्ष रक्ष, सर्व ग्रहान् बन्धय बन्धय स्तम्भय स्तम्भय सर्वरोगारिष्टं निवारय निवारय महामृत्युभयं निवारय निवारय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते मृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥ ७. ॐ नमो भगवते मृत्युञ्जयेश्वराय त्रिशूल डमरुकपाल मालिकाव्याघ्रचर्माम्बरधराय, परशुहस्ताय, श्रीनीलकण्ठाय निरञ्जनाय, कालकालान्तकाय, भक्तात्मपरिपालकाय, अमृतेश्वराय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय महामृत्युञ्जयाय षं षं षौं निरृतिद्वारं बन्धय बन्धय । आत्मानं रक्ष रक्ष । सर्वग्रहान्बन्धय बन्धय । स्तम्भय स्तम्भय ।महामृत्युजयेश्वराय अरोगदृढ गात्रदीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥८. ॐ नमो भगवते महामृत्युजयेश्वराय महारुद्राय सर्वलोकरक्षाकराय चन्द्रशेखराय कालकण्ठाय आनन्दभुवनाय अमृतेश्वराय लकालान्तकाय करुणाकराय कल्याणगुणाय भक्तात्मपरिपालकाय ।ॐ हां हौं नं मं शिं वं यं हौं हां ।ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं । पालय पालय महामृत्युजयेश्वराय पं पं पौं वरुणद्वारं बन्धय बन्धय । आत्मानं रक्ष रक्ष । सर्वग्रहान् स्तम्भय स्तम्भय । महामृत्युञ्जयमूर्तये रक्ष रक्ष ।सर्वरोगारिष्टं निवारय निवारय।महामृत्युभयं निवारय निवारय।महामृत्युञ्जयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु करु । ॐ नमो भगवते मृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥९. ॐ नमो भगवते महामृत्यु ञ्जयेश्वराय गङ्गाधराय परशुहस्ताय पार्वतीमनोहराय भक्तपरिपालनाय परमेश्वराय परमा नन्दाय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय, महामृत्युञ्जयाय यं यं यौं वायुद्वारं बन्धय बन्धय, आत्मानं रक्ष रक्ष । सर्वग्रहान् बन्धय बन्धय, स्तम्भय स्तम्भय,महामृत्युञ्जयमूर्तये रक्ष रक्ष सर्वरोगारिष्टं निवारय निवारय, महामृत्युजयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु ।ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥ १०. ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय उरगमणिभूषिताय शार्दूलचर्माम्बर धराय, सर्वमृत्युहराय पापध्वंसनाय आत्मरक्षकाय ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय।महामृत्युञ्जयाय सं सं सौं कुबेरद्वारं बन्धय बन्धय।आत्मानं रक्षं रक्ष । सर्वग्रहान् बन्धय बन्धय । स्तम्भय स्तम्भय । महामृत्युञ्जयमूर्तये रक्ष रक्ष । सर्वरोगारिष्टं निवारय निवारय । महामृत्युञ्जयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते महामृत्युजयेश्वराय हुं फट् स्वाहा ॥११. ॐ नमो भगवते महामृत्युञ्जयेश्वराय सर्वात्मरक्षाकराय करुणामृतसागराय पार्वतीमनोहराय अघोरवीरभद्राट्टहासाय कालरक्षा कराय अचञ्चलस्वरूपाय प्रलयकालाग्निरुद्राय आत्मानन्दाय सर्वपापहराय भक्तपरिपालनाय पञ्चाक्षरस्वरूपाय भक्तवत्सलाय परमानन्दाय । ....क्षमा चाहता हूँ यहाँ यू ट्यूब दारा ५००० से ज्यादा अक्षर नहीं स्वीकार्य है | कृपया मेरा फेस बुक पेज से सम्पूर्ण पाठ कॉपी कर लें | https://fb.watch/acrm6Dsrot/