У нас вы можете посмотреть бесплатно SHIV ATHARVSHEERSH शिव अथर्वशीर्ष (वनस्थ योगी श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी, जोधपुर ) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
पं.राजेंद्र कुमार व्यास "पालजी" PANDIT RAJENDRA KUMAR VYAS "PALJI" 9414849604 ॥ अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च ॥ ॥ अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि-र्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वॄद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्को भवानिति । सोऽब्रवीदहमेकः प्रथममासं वर्तामि च भविश्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योहंअरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः समां यो मां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् । ते देवा रुद्रमध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति॥१॥ ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः॥१॥ यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमोनमः॥ २॥ यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः॥३॥ यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः॥४॥ यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः॥५॥ यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः॥६॥ यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः॥७॥ यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः॥८॥ यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः॥९॥ यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमोनमः॥१०॥ यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः॥११॥ यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः॥१२॥ यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः॥१३॥ यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः॥१४॥ यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः॥ १५॥ यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः॥१६॥ यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः॥१७॥ यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः॥१८॥ यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः॥१९॥ यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः॥२०॥ यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः॥२१॥ यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः॥२२॥ यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः॥ २३॥ यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः॥ २४॥ यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः॥ २५॥ यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः॥ २६॥ यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः॥ २७॥ यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः॥२८॥ यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः॥२९॥ यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः॥ ३०॥ यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः॥३१॥ यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः॥३२॥ ...............................................................................